SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ पइण्णयदसए १० मरणसमाही आराधनाः नियामकाः रागदोसमयरहिए । कडजोगी कालण्णू नाणचरणदंसणसमिद्धे ॥ ३२५ ॥ १५६०॥ मरणसमाहीकुसले इंगि- यपत्थियसभाववेत्तारे । ववहारविहिविहिण्णू अब्भुज्जयमरणसारहिणो ॥ ३२६ ॥ १५६१ ॥ उवएसहेउकारणगुणनिसढा णायकारणविहण्णू । विण्णाणनाणकरणोवयारसुयधारणसमत्थे ॥ ३२७ ।। १५६२।। एगतगुणे रहिया वुद्धीइ चउबिहाइ उववेया। छंदण्णू पवइया पञ्चक्खाणंमि य विहण्णू ॥ ३२८॥१५६३ ॥ दुण्हं आयरियाणं दो वेयावच्चकरणनिजुत्ता । पाणगवेयावचे तवस्सिणो वत्ति दो पत्ता ॥ ३२९ ॥ १५६४ ॥ उच्चतण परिवत्तण उच्चारुस्सास(व)करणजोगेसुं। दो वायगत्ति णज्जा अ(उ प्र.)सुत्तकरणे जहन्नेणं ॥३३०॥१५६५॥ असद्दहवेयणाए पायच्छित्ते पडिक्कमणए य । जोगायकहाजोगे पचक्खाणे य आयरिओ ॥ ३३१ ॥१५६६ ।। कप्पाकप्पविहिन्नू दुवालसंगसुयसारही सवं । छत्तीसगुणोवेया पच्छित्तवियारया धीरा ॥ ३३२॥१५६७ ॥ ॥११८॥ चरणदर्शनसमृद्धान् ॥ ३२५ ॥ मरणसमाधिकुशलान् इङ्गितप्रार्थितस्वभाववेत्तुन् । व्यवहारविधिविधानज्ञान अभ्युद्यतमरणसारथिनः | ॥ ३२६ ।। उपदेशहेतुकारणगुणक्षमान न्यायकारणविधानज्ञान् । विज्ञानज्ञानकरणोपचारश्रुतधारणासमर्थान् ।। ३२७ ॥ एकान्तेन गुणेषु |स्थितान बुद्ध्या चतुर्विधयोपपेतान् । छन्दोज्ञान प्रव्रजितान् प्रत्याख्याने च विधिज्ञान् ॥ ३२८ ।। द्वयोराचार्ययो वैयावृत्त्यकरणनियुक्तौ ।। |पानकवैयावृत्ये तपस्विनो वेति द्वौ प्राप्तौ ।। ३२९ ॥ उद्वर्त्तनपरिवर्तनोच्चारोत्स्रावकरणयोगेषु । द्वौ वाचको इति शेयौ सूत्रकरणे जघन्येन ॥ ३३० ।। अश्रद्दधाने वेदनायां प्रायश्चित्ते प्रतिक्रमणे च । योगात्मकथायोगे प्रत्याख्याने च आचार्यः ॥ ३३१ ॥ कल्प्याकल्प्य ॥११८॥ Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy