SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ |सिजिसज्जा ॥ ३१८ ॥ १५५३ ॥ आराहेऊण विऊ मज्झिमआराहणं चउक्खधं । उकोसेण य चउरो भवे || गंतूण सिज्झिज्जा ॥ ३१९ ॥ १५५४ ॥ आराहेऊण विऊ जहन्नमाराहणं चउक्खधं । सत्सह भवग्गहणे परिणामेऊण सिज्झिज्जा ॥ ३२० ॥१५५५ ॥ धीरेणवि मरियवं काउरिसेणवि अवस्स मरियवं । तम्हा अवस्समरणे वरं खुधीरसणे मरि ॥ ३२१ ॥१५५६ ॥ एयं पच्चक्खाणं अणुपालेऊण सुविहिओ सम्मं । बेमाणिओ व देवो हविज अहवावि सिज्झिज्जा ॥ ३२२॥ १५५७ ॥ एसो सवियारकओ उवक्कमो उत्तमढकालम्मि । इत्तो उ पुणो वुच्छं जो उ कमो होइ अवियारे ॥ ३२३ ॥ १५५८ ॥ साहू कयसंलेहो विजियपरीसहकसा-12 |यसंताणो । निजवए मग्गिजा सुयरयणस(र)हस्सनिम्माए ॥ ३२४ ॥ १५५९॥ पंचसमिए तिगुस्से अणिस्सिए: AARAKALAS विद्वान् उत्कृष्टामाराधनां चतुःस्कन्धाम् । कर्मरजोविप्रमुक्तस्तेनैव भवेन सिध्येत् ॥ ३१८ ।। आराध्य विद्वान् मध्यमामाराधना चतुःस्कन्धाम् । उत्कर्षेण च चतुरो भवांस्तु गत्वा सिध्येत् ।। ३१९ ॥ आराध्य विद्वान् जघन्यामाराधनां चतुःस्कन्धाम् । सप्ताष्टौ भवग्रहणानि परिणमय्य सिध्येत् ॥ ३२०॥ धीरेणापि मर्त्तव्यं कापुरुषेणाप्यवश्यमर्त्तव्यं । तस्मादवश्यमरणे वरं खलु धीरत्वेन मर्तुम् ॥ ३२१ ॥ एतत् प्रत्याख्यानमनुपाल्य सुविहितः सम्यक् । वैमानिको वा देवो भवेत् अथवापि सिध्येत् ॥ ३२२ ॥ एष सविचारकृत उपक्रम सत्मार्थकाले । इतस्तु पुनर्वक्ष्ये यस्तु क्रमो भवत्यविचारः ॥ ३२३ ॥ साधुः कृतसंलेखनो विजितपरीषहकपायसंतानः । निर्यामकान मार्गयेत् भुतरखरहस्यनिष्णातान् ॥ ३२४ ।। पञ्चसमितांत्रिगुप्तान अनिश्रितान् रागद्वेषमदरहितान् । कृतयोगिनः कालज्ञान ज्ञान Jan Education www.jainelibrary.org For Personal Private Use Only in
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy