SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ दसए १० मरणस माही पइण्णय-कम्मकलंकलवलिं छिंदइ संथारमारूढो || ३११ ।। १५४६ ॥ धीरपुरिसेहिं कहियं सप्पुरिसनिसेवियं परमं५ घोरं । उत्तिष्णोमि तु रंग हरामि आराहणपडागं ॥ ३१२ । १५४७ ॥ घीर ! पडागाहरणं करेहि जह तंसि देसकालम्मि । सुप्तत्थमणुगुणितो घिइनिञ्चलबद्धकच्छाओ ॥ ३१३ ।। १५४८ ॥ चत्तारि कसाए तिम्नि गारवे पंच इंदियग्गामे । जिणिउं परीसहसहे (०सहेऽविय) हराहि आराहणपडागं ॥ ३९४ ॥। १५४९ ॥ न य मणसा चिंतिला जीवामि चिरं मरामि व लहुंति । जइ इच्छसि तरिचं जे संसारमहो अहिमपारं ।। ३१५ ।। ।। १५५० ॥ जह इच्छसि नीसरिडं सवेसिं चेव पावकम्माणं । जिणवयणनाणदंसणचरित भावुज्जुओ जग्ग ।। ३१६ ।। १५५१ ॥ दंसणनाणचरिते तवे य आराहणा चउक्खंधा । सा चेव होइ तिविहा उक्कोसा मज्झिमजहण्णा ॥ ३१७ ॥ १५५२ ॥ आराहेऊण विऊ उक्कोसाराहणं चउक्खंधं । कम्मरयविष्यमुको तेणेव भवेण ॥ ११७ ॥ Jain Education Internationa पताका हरणं मारूढः || ३२१ ॥ धीरपुरुषैः कथितं सत्पुरुषनिषेवितं परमघोरम् । उत्तीर्णोऽस्मि रङ्गं हराम्याराधनापताकाम् || ३१२ ॥ धीर ! पताकाहरणं कुरु ( एवं ) यथा तस्मिन् देशकाले । सूत्रार्थमनुगुणयन् धृतिनिश्चलबद्धकक्षाकः ||३१३ ॥ चतुरः कषायान् त्रीणि गौरवाणि पंचेन्द्रियप्रामान्। जित्वा परीषहानपि च हराराधनापताकाम् ॥ ३९४ ॥ न च मनसा चिन्तयेत् जीवामि चिरं म्रिये वा लघु इति । यदीच्छसि तरीतुं संसारमहोदधिमपारम् ॥ ३१५ ॥ यदीच्छसि निस्तरीतुं सर्वेभ्यश्चैव पापकर्मभ्यः । जिनवचनज्ञानदर्शनचारित्रभावोद्यतो जागृहि ॥ ११७ ॥ ।। ३१६ ।। दर्शने ज्ञाने चारित्रे तपसि चाराधना चतुःस्कन्धा । सैव भवति त्रिविधा उत्कृष्टा मध्यमा जघन्या ॥ ३१७ ॥ आराध्य For Personal & Private Use Only www.jinelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy