SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ॥३०४ ॥ १५३९ ॥ एयं सयं कयं मे रिणं व कम्मं पुरा असायं तु । तमहं एस धुणामी मणम्मि सत्सं निवे-| सिज्जा ॥ ३०५ ॥१५४०॥ नाणाविहदुक्खेहि य समुइन्नेहि उ सम्म सहणिज्जं । न य जीवो उ अजीवो कयपुबो वेयणाईहिं ॥ ३०६ ॥ १५४१ ॥ अन्भुजय विहारं इत्थं जिणदेसियं विउपसत्यं । नाउं महापुरिससेवियं जं अब्भुजयं मरणं ॥ ३०७ ॥ १५४२ ॥ जह पच्छिमम्मि काले पच्छिमतित्थयरदेसियमुयारं । पच्छानिच्छयपत्थं उवेइ अन्भुजयं मरणं ॥ ३०८ ॥१५४३ ॥ छत्तीसमद्वियाहि य कडजोगी (जोग) संगहबलेणं । उजमिऊणं बारसविहेण तवनियमठाणेणं ॥ ३०९ ॥ १५४४ ॥ संसाररंगमसे घिइवलसन्नद्धबद्धकच्छाओ। हंतूण मोहमल्लं हाहि आराहणपडागं ॥ ३१ ॥ १५४५ ॥ पोराणयं च कम्मं खवेइ अन्नन्नबंधणायाइं (पं)। वर्तमानेन पुनस्ता अनंतशः प्राप्तव्याः ।। ३०४॥ एतत् स्वयंकृतं मया ऋणमिव कर्म पुरा असातं तु । तदहं एष धुनामि (एवं) मसि सत्त्वं निवेशयेत् ॥ ३०५ ॥ नानाविधेषु दुःखेषु समुदीर्णेपु सम्यक सहनीयम् । नैव जीवस्त्वजीवः कृतपूर्वो वेदनादिभिः ॥ ३०६ ॥ अभ्युद्यतं विहारं एवं जिनदेशितं विद्वत्प्रशस्तम् । ज्ञात्वा महापुरुषसेवितं यत् (तद् शेय) अभ्युद्यतं मरणं ।। ३०७ ॥ यथा पभिमे | काले पश्चिमतीर्थकरदेशितमुपकारं पश्चात् निश्चयपथ्यं उपेति अभ्युद्यतं मरणम् (तथा कुरु) ।। ३०८ ॥ षट्त्रिंशता आर्त जनकैः ( उध्यपरीपहोपसर्गः) कृतयोगी योगसंग्रहवलेन । उद्यम्य द्वादशविधेन तपोनियमस्थानेन ।। ३०९ ।। संसाररंगमध्ये धृतिवलसनषिद्धकक्षाकः । हत्वा मोहमलं हराराधनापताकाम् ॥ ३१० ।। पुराणं च कर्म अपयति अन्यान्यवन्धनायातम् । कर्मकल्मषवल्ली छिनत्ति संखारक For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy