SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ पइण्णय दसए १० मरणस माही ॥ ११६ ॥ Jain Education International अतिणिज्जं सवं भासाह अभासणिज्जं च । कारण य अकरणिज्जं वोसिरि तिविहेण सावज्जं ॥ २९८ ॥। १५३३।। अस्संजमवोसिरणं उवहिविवेगो तहा उवसमी अ । पडिरूवजोगविरिओ खंतो मुत्तो विवेगो य ॥ २९९ ॥ १५३४ ॥ एयं पञ्चक्खाणं आउरजणं आवईसु भावेणं । अन्नतरं पडिवन्नो जंपतो पावइ समाहिं ॥ ३०० ॥। १५३५ ॥ मम मंगलमरिहंता सिद्धा साहू सुयं च धम्मो य । तेसिं सरणोवगओ सावज्यं वोसिरामिति ॥ ३०१ ॥ १५३६ ॥ ( इति सिरिमरणविभत्तिसुए संलेहणासुयं सम्मत्तं ||२|| अथ आराहणासुधं लिख्यते इति प्रत्यन्तरेऽधिकं ॥ ) सिद्धे उयसंपन्नो अरिहंते केवली य भावेण । इतो एगतरेणवि पण आराहओ होइ ।। ३०२ ।। १५३७ ।। ॐ समुहन्नवेयणो पुण समणो हिययम्मि किं निवेसिज्जा ? | आलंबणं च काई काऊण मुणी दुहं सहइ ? || ३०३ || ॥ १५३८ ॥ नरए अणुत्तरेसु अ अणुत्तरा वेयणाओ पताओ । वहनेण पमाए ताओवि अनंतसो पत्ता चाकरणीयं व्युत्सृजामि त्रिविधेन सावयम् ।। २९८ || असंयमव्युत्सर्जनं उपधिविवेकश्च तथा उपशमश्च । प्रतिरूपयोगवीर्यवान् क्षान्तो मुको विविक्तश्च ।। २९९ ॥ एतत् प्रत्याख्यानं आतुरजनः आपत्सु भावेनान्यतरत्प्रतिपन्नः ( इदं ) जल्पन् प्राप्नोति समाधिम् ।। ३०० || मम मङ्गलमन्तः सिद्धाः साधवः श्रुतं च धर्मश्च । तेषां शरणोपगतः सावयं व्युत्सृजामीति ।। ३०१ ॥ सिद्धानु पसंपन्नः अर्हतः केवलिनश्च भावेन । एपामेकतरेणापि पदेनाराधको भवति ॥ ३०२ ॥ समुदीर्णवेदनः पुनः श्रमणो हृदये किं निवेशयेत् ? । आलंबनानि च कानि कृत्वा मुनिर्दुःखं सहते ? || ३०३ ॥ नरकेषु अनुत्तरेषु च अनुत्तरा वेदनाः प्राप्ताः प्रमादे For Personal & Private Use Only संवेगपदं प्रत्याख्यानं ॥ ११६ ॥ www.jamelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy