SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ AAAAAAKAAS सकारसहिओ नाणी कम्मं खयं नेइ ॥ २९॥१५२६ ॥ जह अग्गिमि व पषले खडपूलिय खिप्पमेव झामेइ । तह नाणीवि सकम्म खवेइ ऊसासमित्तेणं ॥ २९२ ॥ १५२७ ॥ न हु मरणम्मि उवग्गे सको बारसविहो| सुयक्खंधो । सो अणुचिंतेउं धंतपि समत्थचित्तेणं ॥२९३ ॥ १५२८ ॥ इक्कम्मिवि जंमि पए संवेगं कुणइ8 वीयरागमए । वच्चइ नरो अविग्धं तं मरणं तेण मरितछ ॥ २९४ ॥ १५२९ ॥ इकम्मिवि जम्मि पए संवेग कुणइ वीयरागमए । सो तेण मोहजालं छिंदइ अझप्पओगेणं ॥ २९५ ॥ १५३० ॥ जेण विरागो जायइ तं तं सपायरेण करणिज्जं । मुच्चइ हु ससंवेगी अणंतओ होइ असंवेगी॥ २९६ ॥ १५३१ ॥ धम्मं जिणपण्णसं सम्मत्तमिणं सद्दहामि तिविहेणं । तसवायरभूयहियं पंथं निवाणमग्गस्स ॥१॥ (प्रत्यंतरेऽधिका) समणोऽहंति य पढमं यीयं सवत्थ संजओमित्ति । सत्वं च वोसिरामी जिणेहिं जं जं पडिक्कुटुं ॥ २९७ ॥ १५३२ ॥ मणसावि कर्म क्षयं नैति ॥ २९१ ॥ यथा प्रबलोऽग्निः तृणपुलिकान् क्षिप्रमेव ध्यायति । तथा ज्ञान्यपि उच्छासमात्रेण स्वकर्म क्षपयति ॥२९२॥ नैव मरणे समीपगे शक्यो द्वादशविधः श्रुतस्कन्धः । सर्वोऽनुचिन्तयितुं बाढमपि समर्थचित्तेन ॥ २९३ ।। एकस्मिन्नपि यस्मिन् पदे संवेगं करोति वीतरागमार्गे। ब्रजति च नरोऽविघ्नं तन्मरणं तेन मर्त्तव्यम् ॥ २९४ ।। एकस्मिन् । सः तेन मोहजालं छिनत्ति अध्यात्मयोगेन ॥ २९५ ॥ येन विरागो जायते तत् तत् सर्वादरेण कर्त्तव्यम् । मुच्यते एव ससंवेगः असंवेगोऽनन्तको भवति ।। २९६ ।। धर्मे जिनप्रज्ञप्तं इदं सम्यक्त्वं च अधामि त्रिविधेन । त्रसबादरभूतहितं पन्थानं निर्वाणमार्गस्य (१ प्र०) भमणोऽहमिति च प्रथम द्वितीयं सर्वत्र |संयतोऽस्मीति । सर्वच व्युत्सृजामि जिनैः यद् यद् प्रतिकुष्टम् ॥ २९७ ॥ मनसाप्यचिन्तनीयं सर्व भाषयाऽभाषणीयं च । कायेन www.jainelibrary.org For P onal Private Use Only Jan Education in
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy