SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ पहाणथदसए १० मरणसमाही सुज्झइ दुफरकारी जाणइ मग्गंति पावए किति । विणिगृहितो निंदं तम्हा आलोयणा सेया ॥२८॥१५२०॥ अग्गिम्मि य उदयम्मि य पाणेसु य पाणषीयहरिएसुं । होइ मओ संथारो पडिवजह जो(जई) असंभंतो P॥२८६ ॥ १५२१ ॥ नवि कारणं तणमओ संधारो नवि य फासुया भूमी। अप्पा खलु संथारो होइ विसुद्धो मरंतस्स ॥ २८७ ॥ १५२२ ॥ जिणवयणमणुगया मे होउ मई झाणजोगमल्लीणा। जह तम्मि देसकाले अमूढहै सनो चए देहं ॥ २८८ ॥ १५२३ ॥ जाहे होइ पमत्तो जिणवयणरहिओ अणायत्तो । ताहे इंदियचोरा करेंति तवसंजमविलोमं ॥ २८९ ॥ १५२४ ॥ जिणवयणमणुगयमई जवेलं होइ संवरपविट्ठो। अग्गी व वायसहिओ समूलडालं डहइ कम्मं ॥ २९० ॥ १५२५ ॥ जह डहइ वायसहिओ अग्गी हरिएवि रुक्खसंघाए। तह पुरि अभ्युचतं | मरण संस्तारका | जिनवचनमहिमा ॥११५॥ गुरुभ्यः नैव तयाराधका भवन्ति ॥२८४॥ शुद्ध्यति दुष्करकारी जानाति मार्गमिति प्राप्नोति कीर्तिम् । विनिगृहयन् निन्दा तस्मादालोचना श्रेयसी ॥ २८५ ॥ अमौ च उदके च प्राणेषु च प्राणवीजहरितेषु । भवति मृतस्य संस्तारकः प्रतिपद्यते यदि असंभ्रान्तः ॥ २८६ ॥ नैव कारणं तृणमयः संस्तारकः नापि च प्रासुका भूमिः । आत्मा खलु संस्तारको भवति विशुद्धो म्रियमाणस्य ।। २८७ ॥ जिनवचनानुगता ध्यानयोगाश्रिता मम मतिर्भवतु । यथा तस्मिन्नवसरेऽमूढसंज्ञो देहं त्यजेयम् ।। २८८ ॥ यदा भवति प्रमत्तः जिमवचनरहितः परायत्तः । तदा इन्द्रियचौराः कुर्वन्ति तपःसंयमप्रातिकूल्यम् ॥ २८९ ॥ जिनवचनानुगतमतिः यस्यां बेलायां भषति संवरप्रविष्टः । वातसहितः अनिरिव समूलडालं कर्म दहति ॥ २९० ॥ यथा वातसहितोऽग्निः हरितानपि वृक्षसखातान् । दहति तथा पुरुषकारसहितो ज्ञानी | A... AIN॥११५॥
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy