SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 1णकालम्मि । होइ उ परीसहसहो विसयसुहनिवारिओ जीवो ॥ २७७ ॥ १५१२ ॥ पुट्विं कारियजोगो अनि-21 |याणो ईहिऊण सुहभावो । ताहे मलियकसाओ सज्जो मरणं पडिच्छिज्जा ॥ २७८ ॥ १५१३ ॥ पावाणं पावाणं कम्माणं अप्पणो सकम्माणं । सक्का पलाइ जे तवेण सम्म पउत्तेणं ॥२७९ ॥१५१४ ॥ इकं पंडियमरणं पडिवजइ सुपुरिसो असंभंतो। खिप्पं सो मरणाणं काहिद अंतं अणंताणं ॥ २८० ।। १५१५ ॥ किं तं पंडियमरणं? काणि व आलंबणाणि भणियाणि? । एयाई नाऊणं किं आयरिया पसंसंति? ॥२८१ ॥१५१६ ॥ अणसणपाउ बगमणं आलंबण झाण भावणाओ अ । एयाई नाऊणं पंडियमरणं पसंसंति ॥ २८२ ॥१५१७॥ इंदियसुहसाउलओ घोरपरीसहपराइयपरज्झो। अकयपरिकम्म कीवो मुज्झइ आराहणाकाले ॥२८॥१५१८॥ लज्जाइ गारवेणं बहुसुयमएण वावि दुचरियं । जे न कहिंति गुरूणं न हु ते आराहगा हुंति ॥२८४॥१५१९॥ समाधिकामश्च मरणकाले । भवति तु परीषहसहः निवारितविषयसुखः जीवः ॥ २७७ ।। पूर्व कृतयोगः अनिदानः शुभभावान् ईहयित्वा । तदा मर्दितकपायः सद्यो मरणं प्रतीप्सेत् ।। २७८ ॥ पापानामपि पापेभ्यः कर्मभ्यः आत्मना स्वकृतेभ्यः । शक्यः पलायितुं तपसा सम्यक् प्रयुक्तेन ॥२८५।। एक पण्डितमरणं प्रतिपद्यते सुपुरुष: असंभ्रान्तः । क्षिप्रं सः अनन्तानां मरणानामन्तं करोति ॥२८॥ | किं तत् पण्डितमरणं कानि वाऽऽलम्बनानि भणितानि । एतानि ज्ञात्वा किं आचार्याः प्रशंसन्ति ।। २८१ ।। अनशनं पादोपगमनं (मरणे) आलम्बनानि ध्याने भावनाश्च एतानि ज्ञात्वा पण्डितमरणं प्रशंसन्ति ।। २८२ ।। इन्द्रियसुखसाताकुलः घोरपरीषहपराजितः पराच.स.२० यचः । अकृतपरिका कीबः मुह्यति आराधनाकाले ।। २८३ ।। लज्जया गौरवेण बहुश्रुतमदेन वा पारितमपि । ये न कथयन्ति Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy