SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Jain Education International एए ते निज्जवया परिकहिया अट्ठ उत्तमट्ठम्मि । जेसिं गुणसंखाणं न समत्था पायया वुत्तुं ॥ ३३३ ॥। १५६८ ।। । एरिसयाण समासे सूरीणं पवयणप्पवाईणं । पडिवज्जिज्ज महत्थं समणो अब्भुज्जयं मरणं ।। ३३४ ।। १५६९ ।। आयरियउवज्झाए सीसे साहम्मिए कुलगणे य । जे मे किया सकाया (जंमि कसाओ कोईवि प्र. ) स तिविहेण खामेमि ॥ ३३५ ।। १५७० ।। सङ्घस्स समणसंघस्स भावओ अंजलि करे सीसे । सर्व्वं खमावइत्ता खमामि सङ्घस्स अहयंपि ( खमिज्ज सङ्घस्सवि सयंमि प्र० ) ॥ ३३६ ॥ १५७१ ॥ गरहित्ता अप्पानं अपुणक्कारं पडिकमित्ताण | नाणम्मि दंसणम्मि अ चरित्तजोगाइयारे य ॥ ३३७ ॥ १५७२ ॥ तो सीलगुणसमग्गो अणुवहयक्खो बलं च धामं च । विहरिज तवसमग्गो अनियाणो आगमसहाओ ॥ ३३८ ॥। १५७३ ।। विधिज्ञा द्वादशाङ्गश्रुतसारथिनः सर्वथा । षट्त्रिंशद्गुणोपपेताः प्रायश्चित्तविशारदा धीराः ॥ ३३२ ॥ एते तुभ्यं निर्यामकाः परिकथिता अष्ट उत्तमार्थे । येषां गुणसंख्यानं न समर्थाः प्राकृता वक्तुम् ॥ ३३३ ॥ एतादृशानां सकाशे सूरीणां प्रवचनप्रवादिनाम् । प्रतिपद्येत मद्दार्थ श्रमणोऽभ्युद्यतं मरणम् ॥ ३३४ ॥ आचार्यान् उपाध्यायान् शिष्यान् साधर्मिकान् कुलगणौ च । ये मया कृताः कषायिताः ( यस्मिन् कषायः कोऽपि ) सर्वान् त्रिविधेन क्षमयामि ॥ ३३५ ॥ सर्वस्मै श्रमणसंघाय भावतोऽञ्जलिं कृत्वा शीर्षे सर्व क्षमयित्वा क्षम्यामि सर्वस्याहमपि ( क्षमेत सर्वस्यापि स्वस्मिन् ) ।। ३३६ ॥ गईयित्वाऽऽत्मानं अपुनःकारं प्रतिक्रम्य । ज्ञाने च दर्शने च चारित्रयोगातिचारे च ।। ३३७ ।। ततः शीलगुणसममः अनुपहताक्षो बलं च स्थाम च । ( अपेक्ष्य ) विहरेत् तपः समप्रोऽनिदान आगमसहायः || ३३८ || For Personal & Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy