SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ RECRUICROCRICA तुज्झं असुइम्मिवि वडिओ रागो? ॥ १०८ ॥ ५५५ ॥ जंघट्टियासु ऊरू पइट्टिया तहिया कडीपिट्ठी । कडि-| यहिवेढियाई अट्ठारस पिट्टिअट्टीणि ॥ १०९॥ ५५६ ॥ दो अच्छि अट्टियाई सोलस गीवट्टिया मुणेयवा। पिट्टीपट्टीयाओ बारस किल पंमुली हुंति ॥ ११०॥५५७॥ अट्टियकढिणे सिरहारुबंधणे मंसचम्मलेवम्मि । विट्ठाकोडागारे को वचघरोवमे रागो? ॥ १११ ॥ ५५८ ॥ जह नाम वच्चकूवो निचं भिणिभिणिभिणंत कायकली। किमिएहिं सुलसुलायइ सोएहि य पूइयं वहइ ॥ ११२॥५५९॥ उद्धियनयणं खगमुहविकडियं विप्पइन्नबाहुलयं । अंतविकट्टियमालं सीसघडीपागडियघोरं ॥ ११३ ॥ ५६० ॥ भिणिभिणिभिणंतसई विसप्पियं सुलसुलंतमंसोडं । मिसिमिसिमिसंतकिमियं थिविथिविथिवंत बीभत्थं ॥ ११४ ॥ ५६१ ॥ पागडियपासु|लीयं विगरालं सुक्कसंधिसंघायं । पडियं निवेयणयं सरीरमेयारिसं जाण ।। ११५ ॥५६२ ॥ वचाओ असुइवसायां दन्तकुड्याम् । भण किमत्र तवाशुचिनि अपि वर्द्धितो रागः॥ १०८ ॥ जवास्योरूरू प्रतिष्ठितौ तत्स्थिते कटिपृष्टी । कट्यस्थिवेष्टितानि अष्टादश पृष्ठिकास्थीनि ॥ १०९॥ द्वे अक्षिणो अस्थिनी पोडश ग्रीवास्थीनि ज्ञातव्यानि । पृष्ठिप्रतिष्ठिता द्वादश किल पांशुलिका | भवन्ति ।। ११० ।। अस्थिकठिने शिरास्नायुबन्धने मांसचर्मलेपे । विष्ठाकोष्ठागारे को वक़गृहोपमे रागः ॥ १११ ॥ यथा नाम वर्चःकूपो नित्यं मिनिभिनिभणत्काककलिः। कृमिभिः सुलसुलायते श्रोतोभिश्च पूतिकं वहति ॥ ११२ ॥ उद्धृतनयनं खगमुखविकृष्टं विप्रकीर्णबाहुलतम् । विकर्षिताबमालं शीर्षघटिकया प्रकटितघोरत्वम् ।। ११३ ॥ भिनिभिनिभिनायमानशब्दं विसर्पत् सुलसुलायमानमांच. स. 15 सपुटम् । मिसिमिसिमिसत्कृमिक थिविथिविथिवबीभत्सम् ॥ ११४ ।। प्रकटितपांशुलिकं विकरालं शुक्रसन्धिसङ्घातम् । पतितं निर्वे Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy