________________
५ तंदुल - चारिके
॥ ४९ ॥
Jain Education Inational
तर नवहिं सोएहिं परिगलंतेहिं । आमगमल्लगरुवं निधेयं वच्चह सरीरे ॥ ११६ ॥ ५६३ ।। दो हत्था दो पाया सीसं उच्चधियं कबंधम्मि । कलिमलकोट्ठागारं परिवहसि दुयादुयं वचं ॥ ११७ ॥ ५६४ ॥ तं च किर रूववंतं वञ्चतं रायमग्गमोइन्नं । परगंधेहिं सुगंधय मन्नतो अप्पणो गंधं ॥ ११८ ॥ ५६५ ॥ पाडलचंपयमल्लिय अगुरुयचंदणतुरुकवामीसं । गंधं समोयरंतं मन्नतो अप्पणो गंधं ॥ ११९ ॥ ५६६ ।। मुहवाससुरहिगंधं वातसुहं अगुरुगंधियं अंगं । केसा व्हाणसुगंधा कयरो ते अप्पणी गंधो ? ।। १२० ।। ५६७ ॥ अच्छिमलो कन्नमलो खेलो सिंघाणओ अ पूओ अ । असुई मुत्तपुरीसो एसो ते अप्पणो गंधो ॥ १२१ ॥ ( सू० १८ ) ( सू० १९) जाओवि अ इमाओ इत्थियाओ अणेगेहिं कइवरसहस्सेहिं विविहपासपडिबद्धेहिं कामरागमोहेहिं वन्नियाओ ताओवि एरिसाओ, तंजहा - पगइविसमाओ (पियरुसणाओ कतिपयइचटुप्परुन्नातो अवक्कहसिय भासियविलासजकं शरीरमेतादृशं जानीहि ।। ११५ ।। वर्चसोऽशुचितरे नवभिः श्रोतोभिः परिगलद्भिः । आममलकरूपे निर्वेदं व्रजत शरीरे ॥ ११६ ॥ द्वौ हस्तौ द्वौ पादौ शीर्षमुञ्चम्पितं कबन्धे । कलिमलकोष्ठागारे परिवहसि शीघ्रं वाच्यम् ॥ ११७ ॥ तच किल रूपवत् व्रजत् राज्यमार्गमवतीर्णम् । परगन्धैश्च सुगन्धं मन्यमान आत्मनो गन्धम् ॥ ११८ ॥ पाटलचम्पक मल्लिका गुरु चन्दनतुरुष्कव्यामिश्रम् । गन्धं समवतरत् मन्यमान आत्मनो गन्धम् (मोदसे ।। ११९ ॥ मुखवाससुरभिगन्धं वातसुखमगुरुगन्धितमङ्गम् । केशाः स्नानसुगन्धाः कतरस्ते आत्मनो गन्धः ॥ १२० ॥ अक्षिमलः कर्णमल लेप्मा सिङ्खानकश्च पूतिकञ्च । अशुची मूत्रपुरीषौ एप ते आत्मनो गन्धः ॥ १२१ ॥ ( सू० १८ ) या अपि चेमाः स्त्रियोऽनेकैः कविवरसहस्रैर्विविधपाशप्रतिवद्धैः कामरागमूढैर्वर्णितास्ता अपीदृश्यः, तद्यथा — प्रकृतिविषमाः
For Personal & Private Use Only
शरीरस्याशुचिता
॥ ४९ ॥
www.jainelibrary.org