________________
ARREARCRACANCE
वीसंभभूयाओ अविणयवातुलीउ मोहमहावत्तिणीओ विसमाओ) पियवयणवल्लरीओ कइयवपेमगिरित-II डीओ अवराहसहस्सघरिणीओ ४, पभवो सोगस्स विणासो बलस्स सूणा पुरिसाणं नासो लज्जाए संकरो अविणयस्स निलओ निअडीण १० खाणी वइरस सरीरं सोगस्स भेओमज्जायाणं आसओ रागस्स निलओ दुचरियाणं माईए सम्मोहो खलणा नाणस्स चलणं सीलस्स विग्यो धम्मस्स अरी साहूण २० दूसणं आयारपत्ताणं आरामो कम्मरयस्स फलिहो मुक्खमग्गस्स भवणं दरिद्दस्स २४, अवि आई ताओ आसीविसो १ विव कुवियाओ मत्तगओ विव मयणपरवसाओ बग्घी विव दुहृहिअयाओ तणच्छन्नकूवो विव अप्पगासहिअयाओ मायाकारओ विव उवयारसयाबंधणपओत्तीओ आयरिसबिंबंपिव दुग्गिज्झसम्भावाओ ३० फुफया विव अंतोदहनसीलाओ नग्गयमग्गो विव अणवद्विअचित्ताओ अंतोदुट्ठवणो विव कुहियहिययाओ कण्ह| १ (प्रियरोषाः कतिपयातिचाटुअरुदिताः अवाक्यहसितभाषितविलासविश्रम्भभूताः अविनयवात्या मोहमहावर्तिन्यः विषमाः ) प्रिय| वचनवयः २ कैतवप्रेमगिरितटिन्यः ३ अपराधसहस्रगृहिण्यः ४ प्रभवः शोकस्य ५ विनाशो बलस्य ६ शूना पुरुपाणाम् ७ नाशो लज्जायाः ८ सङ्करोऽविनयस्य ९ निलयो निकृतीनाम् १० खानिव॑रस्य ११ शरीरं शोकस्य १२ भेदो मर्यादानाम् १३ आश्रयो रागस्य १४ निलयो दुश्चरितानाम् १५ मातृकायाः संमोहः १६ स्खलना ज्ञानस्य १७ चलनं शीलस्य १८ विघ्नो धर्मस्य १९ अरिः साधूनां २० दूषणमाचारप्राप्तानाम् २१ आरामः कर्मरजसः २२ परिघो मोक्षमार्गस्य २३ भवनं दारिद्यस्य २४, अपिचेमा आशीविष इव कुपिताः २५ मत्तगज इव मदनपरवशाः २६ व्याघ्रीव दुष्टहृदयाः २७ तृणच्छन्नकूप इवाप्रकाशहदयाः २८ मायाकारक इवोपचारश
Jan Education
matina
For Personal Private Use Only
www.jainelibrary.org