SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ चारिक स्त्रिया नामानि ॥ ५०।। विच चलस्सभावाओ मच्छो विव दुपरियत्तणसीलाओ वानरो विव चलचित्ताओ मचू विव निविसेसाओ ४० कालो विव निरणुकंपाओ वरुणो विष पासहत्थाओ सलिलमिव निन्नगामिणीओ किवणो विव उत्ताणहस्थाओ नरओ विव उत्तासणिजाओ खरो इव दुस्सीलाओ दुहस्सो विव दुद्दमाओ पालो इव मुहुत्तहिययाओ अंधकारमिव दुप्पवेसाओ विसवल्ली विष अणल्लियणिज्जाओ ५० दुट्ठगाहा इव वावी अणवगाहाओ ठाणभट्टो विव इस्सरो अप्पसंसणिज्जाओ किंपागफलमिव मुहमहुराभो रित्तमुट्ठी विव याललोभणिजाओ मंसपेसीगहणमिव सोवद्दवाओ जलियचुडली विव अमुच्चमाणडहणसीलाओ अरिदृमिव दुलंघणिज्जाओ ताबन्धनप्रयोकत्रयः २९ आदर्शविम्बमिव दुर्ग्राह्यसद्भावाः ३० (बहुगिज्झसभावाओ बहुमायसद्भावाः ३०) फुम्फुक इवान्तर्दहनशीलाः ३१ नगमार्ग इवानवस्थितचित्ताः ३२ अन्तर्दुष्टत्रणमिव कुथितहृदयाः ३३ कृष्णसर्प इवाविश्वसनीयाः ३४ संहार इव छन्नमायाः ३५ सन्ध्याभ्रराग इव मुहूर्तरागाः ३६ समुद्रवीचय इव चलस्वभावाः ३७ मत्स्य इव दुष्परिवर्तनशीलाः ३८ वानर इव चलञ्चित्ताः ३९ मृत्युरिव निर्विशेषाः ४० काल इव निरणुकम्पाः ४१ वरुण इव पाशहस्ताः ४२ सलिलमिव निम्नगामिन्यः ४३ कृपण इवोत्तानहस्ताः |४४ नरक इवोत्रासनीयाः ४५ खर इव दुःशीलाः ४६ दुष्टाश्व इव दुर्दमाः ४७ बाल इव मुहूर्त्तहृदयाः ४८ अन्धकारमिव दुष्प्रवेशाः |४९ विषवल्लीवानाश्रयणीयाः ५० दुष्टप्राहा वापीवानवगाह्याः ५१ स्थानभ्रष्ट ईश्वर इवाप्रशंसनीयाः ५२ किंपाकफलमिव मुखमधुराः ८.५३ रिक्तमुष्टिरिव बाललोभनीयाः ५४ मांसपेशीग्रहणमिव सोपवाः ५५ प्रदीप्ततृणपूलिकेवामुच्यमाना दहनशीलाः ५६ अरिष्टमिव ॥५०॥ Jan Education intamations For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy