SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ५ तंदुलवै-5 मेदो वसा य रसिया खेले सिंघाणए य छुभए अ। अह सीसपूरओ भे नियगसरीरम्मि साहीणो ॥१०॥ कामुकोपचारिके ॥ ५४९॥ सा किर दुप्पडिपूरा वच्चकुडी दुप्पया नवच्छिद्दा। उक्कडगंधविलित्ता बालजणो अइमुच्छियं गिद्धो देशः ॥१०३ ॥ ५५ ॥ ज पेम्मरागरत्तो अवयासेऊण गूढ(थ)मुत्तोलिं । दंतमलचिकणंगं सीसघडीकंजियं पियसि ।। ॥४८॥ ॥ १०४ ।। ५५१॥ दंतमुसलेसु गहणं गयाण मंसे य ससयमीयाणं । वालेसु य चमरीणं चम्मनहे दीवियाणं, च ॥१०५॥५५२॥ पूइयकाए य इहं चवणमुहे निचकालवीसत्थो। आइक्खसु सम्भावं किम्हसि गिद्धो तुमं मूढ! ॥१०६॥५५३ ।। दंतावि अकजकरा वालावि विवढमाणबीभच्छा । चम्मंपि य बीभच्छं भण किमसि तं गओ रागं? ॥ १०७ ॥ ५५४ ॥ सिंभे पित्ते मुत्ते गृहम्मि वसाइ दंतकुंडीसुं । भणसु किमत्थं अञ्जनगुणसुविशुद्धं स्नानोद्वर्त्तनगुणैः सुकुमालम् । पुष्पोन्मिश्रितकेशं जनयति बालस्य तद्रागम् ॥१००॥ यत् शीर्षपूरक इति च पुष्पाणि भणन्ति मन्दविज्ञानाः । पुष्पाण्येव तानि शीर्षस्य पूरकं जानीत ।। १०१ । मेदो वसा च रसिका श्लेष्मा सिङ्घानकं च क्षिपैतत् असौ शीर्षपूरको भवतां निजशरीरे स्वाधीनः ॥ १०२ ।। सा किल दुष्प्रतिपूरा वर्चःकुटी द्विपदा नवच्छिद्रा । उत्कटगन्धविलिप्ता बालजनोऽतिमूर्छितो गृद्धोऽत्र ।। १०३ ॥ यन् प्रेमरागरक्त आलिङ्गय गूथमुक्तोलीम् । दन्तमलचिक्कणाझं शीर्षघटीकञ्जिकं पिबसि ॥ १०४ ॥ दन्तमुशलयोहणं गजानां मांसे च शशकमृगाणाम् । वालेषु च चमरीणां चर्मनखयोर्कीपिकानां च ।। १०५॥ पूतिककाये चेह च्यवनसुखे नित्यकालविश्वस्तः । आचश्व सद्भावं कथमसि गृद्धस्त्वं मूढ ! ॥ १०६ ॥ दन्ता अपि अकार्यकरा वाला अपि विवर्द्ध- भा॥४८॥ मानवीभत्साः । चर्मापि च वीभत्सं भण केन मिषेण (तंसि तं-तस्मिन् तत् प्र०) गतो रागम् ।। १०७ ॥ श्लेष्मणि पित्ते मूत्रे गूथे च | www.jainelibrary.org For Pooral Private Use Only Jan Education n ation
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy