SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ पइण्णय- सका तारेचं मरणा णवि रुण्णसोएहिं ॥ ५८१ ॥ १८१६॥ पुस्ता मित्ता य पिया सयणो बंधवजणो अ अत्थो| अनित्यादसए १०य । न समत्था ताएउ मरणा सिंदावि देवगणा ॥५८२ ॥ १८१७ ॥ सयणस्स य मझगओ रोगाभिहओ 81 शरणैमरणस-8 किलिस्सइ इहेगो । सयणोऽषिय से रोगं न विरिंचइ नेव नासेइ ॥ ५८३ ॥१८१८ ॥२। मज्झम्मि बंधवाणंदूकत्वानि माही । इको मरइ कलुणरुयंताणं । न य णं अन्नेति तओ बंधुजणो नेव दाराई ॥५८४ ॥ १८१९ ॥ इक्को करेइ कम्म फलमवि तस्सेकओ समणुहवइ । इको जायइ मरद य परलोअं इक्कओ जाई ॥ ५८५॥ १८२० ॥ पत्तेयं पत्तेयं नियगं कम्मफलमणुहवंताणं। को कस्स जए सयणो? को कस्स व परजणो भणिओ१॥५८६॥१८२२॥ को केण समजायइ को केण समं च परभवं जाई। को वा करेइ किंची कस्स व को कं नियत्तेइ ? ॥५८७॥१८२२॥ अणु RAMAILOR मरणान्नैव च रुग्णश्रोतोभ्यः (रुदितशोकैः) ॥५८१।। पुत्राः मित्राणि च पिता स्वजनो वान्धवजनोऽर्थश्च । न समर्थास्त्रातुं मरणात्सेन्दा अपि देवगणाः ।। ५८२ ।। स्वजनस्यापि मध्यगतो रोगाभिहतः ठिश्यते इहैकः । स्वजनोऽपि च तस्य रोगं न विभजति नैव नाशयति ॥५८३।। | बान्धवानां मध्ये एको म्रियते करुणं रुदताम् । न चैनमन्वेति सको बन्धुजनो नैव च दाराः ॥ ५८४ ॥ एकः करोति कर्म फलमपि | तस्यैककः समनुभवति । एको जायते म्रियते च परलोकमेकको याति ॥ ५८५॥ प्रत्येकं २ निजकं कर्मफलमनुभवतां कः कस्य जगति स्वजनः ? को वा कस्य परजनो भणितः ॥५८६।। कः केन समं जायते ? कः केन समं च परभवं याति ? । को वा करोति किञ्चित् ? कस्यापि च कः कं निवर्तयति ॥ ५८७ ॥ अनुशोचत्यन्यजनमन्यभवान्तरगतं तु वाळजनः । नैव शोचन्त्यात्मानं विश्यन्तं भवसमुद्रे ॥१३६॥ Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy