SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ सोअइ अण्णजणं अन्नभवंतरगयं तु बालजणो। नवि सोयइ अप्पाणं किलिस्समाणं भवसमुद्दे ॥५८८॥ ॥१८२३॥ ३ । अन्नं इमं सरीरं अन्नोऽहं बंधवाविमे अन्ने । एवं नाऊण खमं कुसलस्स न तं खमं काउं? ॥५८९॥1 ॥१८२४॥ ४। हा! जह मोहियमइणा सुग्गइमग्गं अजाणमाणेणं । भीमे भवतारे सुचिरं भमियं भयकरम्मि दू॥५९० ॥ १८२५ ॥ जोणिसयसहस्सेसु य असई जायं मयं वऽणेगासु । संजोगविप्पओगा पत्ता दुक्खाणि| य बहूणि ॥५९१ ॥ १८२६ ॥ सग्गेसु य नरगेसु य माणुस्से तह तिरिक्खजोणीसुं । जायं मयं च बहुसो संसारे संसरंतेणं ॥ ५९२ ॥ १८२७ ॥ निभत्थणावमाणणवहवंधणरुंधणा धणविणासो । णेगा य रोगसोगा पत्ता जाईसहस्सेसुं॥ ५९३ ॥ १८२८ ॥ सो नत्थि इहोगांसो लोए वालग्गकोडिमित्तोऽवि । जम्मणमरणाचाहा अणेगसो जत्थ न य पत्ता ॥ ५९४ ॥ १८२९ ॥ सवाणि सवलोए रूवी दवाणि पत्तपुड्वाणि । |॥५८८॥ अन्यदिदं शरीरं अन्योऽहं बान्धवा अपीमेऽन्ये । एवं क्षमं ज्ञात्वा कुशलस्य तत्कत्तुं क्षमं न ॥५८९।। हा! यथा मोहितमतिना सुगतिमार्गमजानता । भीमे भवकान्तारे सुचिरं भ्रान्तं भयङ्करे ॥ ५९० ॥ योनिशतसहस्रेषु चासकृत् जातं मृतं वाऽनेकासु जातिषु । संयोगविप्रयोगाः प्राप्ता दुःखानि च बहूनि ॥ ५९१ ।। स्वर्गेपु च नरकेपु च मानुष्ये तथा तिर्यग्योनिषु । जातं मृतं च बहुशः संसारे संसरता ॥ ५९२ ॥ निर्भर्त्सनाऽपमाननवधबन्धनरोधा धनविनाशः । अनेके च रोगशोकाः प्राप्ता जातिसहस्रेषु ॥ ५९३ ॥ स नास्तीहावकाशो लोके वालाप्रकोटिमात्रोऽपि । जन्ममरणाबाधा अनेकशो यत्र न प्राप्ताः ॥५९४॥ सर्वाणि सर्वलोके रूपिद्रव्याणि प्राप्तपूर्वाणि । For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy