SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ HABARSAALANAAKASA णाई असासयाई इह चेव देवलोगे य ।सुरअसुरनराईणं रिद्धिविसेसा सुहाई वा ॥५७४ ॥१८०९॥ मायापिईहिं सहवहिएहिं मित्तेहिं पुत्तदारेहिं । एगयओ सहवासो पीई पणओविअ अणिचो ॥५७५॥१८१०॥ भवणेहिं व वणेहि य सयणासणजाणवाहणाईहिं । संजोगोऽवि अणिचो तह परलोगेहिं सह तेहिं ॥५७६॥ ॥ १८११ ॥ बलवीरियरूवजोवणसामग्गीसुभगया वपूसोभा । देहस्स य आरुग्गं असासयं जीवियं चेव ॥५७७॥ १८१२॥ १ । जम्मजरामरणभए अभिहुए विविहवाहिसंतत्ते । लोगम्मि नत्थि सरणं जिणिंदवरसासणं मुत्तुं ॥ ५७८ ॥ १८१३ ॥ आसेहि य हत्थीहि य पचयमित्तेहिं निच्चमित्तेहिं। सावरणपहरणेहि य बल|वयमत्तेहिं जोहेहिं ॥५७९ ॥ १८१४ ॥ महया भडचडगरपहकरेण अधि चकवहिणा मच्च । न य जियपुरो केणइ नीइबलेणावि लोगम्मि ॥ ५८०॥ १८१५ ॥ विविहेहि मंगलेहि य विजामंतोसहीपओगेहिं । नवि ऋद्धिविशेषाः सुखानि च ।। ५७४ ॥ मातापितृभिः सहवर्द्धितैर्मित्रैः पुत्रदारैः । एकतः सहवासः प्रीतिः प्रणयोऽपि चानित्यः ।। ५७५ ।। भवनैर्वा वनैश्व शयनासनयानवाहनादिभिः। संयोगोऽप्यनित्यस्तथा परलोकेऽपि सह तैः ।। ५७६ ।। बलवीर्यरूपयौवनसामग्रीसुभगताः वपुःशोभा । देहस्य चारोग्यमशाश्वतं जीवितं चैव ॥५७७।। जन्मजरामरणभयैरभिद्रुते विविधव्याधिसंतप्ते लोके नास्ति शरणं जिनेन्द्रवरशासनं मुक्त्वा ।। ५७८॥ अश्वैश्च हस्तिभिश्च पर्वमित्रनित्यमित्रैः । सावरणप्रहरणैश्च बलवयोमत्तैर्योधैः ॥५७९।। महता भटवृन्दसमूहेनापि |चक्रवर्तिना मृत्युः । न च जितपूर्वः केनापि नीतिबलेनापि लो के (मृत्युः) ॥५८०॥ विविधैर्मङ्गलैश्च विद्यामऔषधिप्रयोगैश्च नैव शक्यस्तारयितुं Educhomation For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy