SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ पइण्णयदसए १० मरणसमाही ॥१३५॥ सीहिं॥५६६ ॥१८०१॥ तं जह ताव न मुच्चह जीवो मरणस्स उवियतोऽवि । तम्हा मज्झ न जुज्जह दाऊणशप्राग्भवभयस्स अप्पाणं ॥५६७ ॥ १८०२॥ एवमणुचिंतयंता सुविहिय! जरमरणभावियमईया । पावंति कयप-18 चिन्तनं यत्ता मरणसमाहिं महाभागा ॥५६८॥ १८०३ ॥ एवं भावियचित्तो संधारवरंमि सुविहिय! सयावि जीवस्याभावेहि भावणाओ यारस जिणवयणदिवाओ ॥५६९ ॥ १८०४॥ इह इत्तो चउरंगे चउत्थमग्गं (मंग) नाशा सुसाहुधम्मम्मि । वन्नेह भावणाओ बारसिमो बारसंगविऊ ॥५७०॥१८०५ ॥ समणेण सावएण य जाओ सूसाधम्माम्म । वन्न निचंपि भावणिज्जाओ । दढसंवेगकरीओ विसेसओ उत्तमट्टम्मि ॥ ५७१ ॥ १८०६ ॥ पढम अणिच्चभावं असरणयं एगयं च अन्नतं । संसारमसुभयाविय विविहं लोगस्सहावं च ॥५७२॥१८०७॥ कम्मस्स आसवं संवरं च निज्जरणमुत्तमे य गुणे । जिणसासणम्मि बोहिं च दुल्लहं चिंतए मइमं ॥५७३ ॥ १८०८॥ सचट्ठा॥ ५६६ ॥ तद् यदि तावन्न मुच्यते जीवो मरणादुद्विजन्नपि । तस्मान्मम न युज्यते दातुं भयायात्मानम् ॥ ५६७ ॥ एवमनुचिन्तयन्तः सुविहित ! जरामरणभावितमतिकाः । प्राप्नुवन्ति कृतप्रतिज्ञा मरणसमाधि महाभागाः ॥ ५६८ ॥ एवं भावितचित्ताः संस्तारकवरे सुविहित! सदैव भावय भावना द्वादश जिनवचनदृष्टाः ।। ५६९ ॥ इहेतश्चतुरङ्गे चतुर्थमार्ग सुसाधुधर्मे । वर्णयति भावना द्वादशायं द्वादशाङ्गवित् ॥ ५७० ॥ श्रमणेन श्रावकेण च या नित्यमपि भावनीयाः । दृढसंवेगकारिण्यो विशेषत उत्तमार्थे ।। ५७१ ॥ प्रथममनित्यभावमशरणतामेकां चान्यत्वम् । संसारमशुभतामपि च विविधं लोकस्वभावं च ।। ५७२ ।। कर्मण आश्रवं संवरं च निर्जरणमुत्तमांश्च गुणान् । जिनशासने बोधि च दुर्लभां चिन्तयेन्मतिमान् ॥ ५७३ ॥ सर्वस्थानान्यशाश्वतानि इहापि देवलोके च । सुरासुरनरादीनां CAUSEX Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy