SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २आतुरप्र त्याख्याने ॥१५॥ AASADHANAKALAM महत्वए पंच ॥७६ ॥ २०९॥ संगं परिजाणामि सल्लं तिविहेण उद्धरेऊणं । गुत्तीओ समिईओ मज्झं ताणं महाव्रत|च सरणं च ॥७७॥ २१० ॥ जह खुहियचकवाले पोयं रयणभरियं समुईमि । निजामगा धरिती कयक-15 रक्षास्वारणा बुद्धिसंपण्णा ॥७८ ॥२११॥ तवपोयं गुणभरियं परीसहुम्मीहि खुहियमारद्धं । तह आराहिंति विऊद श्रयिता उवएसवलंबगा धीरा ॥ ७९ ॥ २१२॥ जइ ताव ते सुपुरिसा आयारोवियभरा निरवयक्खा। पन्भारकंदर- ६९-८३ गया साहिती अप्पणो अहं ॥८०॥ २१३ ॥ जइ ताव ते सुपुरिसा गिरिकंदरकडगविसमदुग्गेसु । धिइध-15 णियबद्धकच्छा साहिंती अप्पणो अहं ॥ ८१॥ २१४॥ किं पुण अणगारसहायगेण अण्णुण्णसंगहबलेणं । परलोए णं सक्को साहेउं अप्पणो अहं? ॥ ८२॥२१५॥ जिणवयणमप्पमेयं महुरं कण्णाहुइं सुणतेणं । सक्को हु साहुमज्झे साहेउं अप्पणो अटुं॥ ८३ ॥ २१६॥ धीरपुरिसपणत्तं सप्पुरिसनिसेवियं परमघोरं । धन्ना सङ्गं परिजानामि शल्यं त्रिविधेनोद्धृत्य । गुप्तयः समितयश्च मम त्राणं च शरणं च ।। ७७ ॥ यथा क्षुभितचक्रवाले पोतं रनभृतं समुद्रे। निर्यामका धारयन्ति कृतकरणा बुद्धिसंपन्नाः॥७८।। तपःपोतं गुणभृतं परीषहोर्मीभिः क्षोभितुमारब्धम् । तथाऽऽराधयन्ति विद उपदेशावलम्बका धीराः ॥७९॥ यदि तावत्ते सुपुरुषा आत्मारोपितभरा निरपेक्षाः। प्राग्भारकन्दरगताः साधयन्त्यात्मनोऽर्थम् ॥८०॥ यदि तावत्ते सुपुरुषा गिरिकन्दरकटकविषमदुर्गेपु । धृतिगाढवद्धकक्षाः साध०ऽर्थम् ।।८१॥ किं पुनरनगारसहायकेन अन्यान्यसवहबलेन । अपरलोकेन | (न) शक्यः साध०॥८२॥ जिनवचनमप्रमेयं मधुरं कर्णाभ्यां (कर्णाभृति) शृण्वता । शक्यः (न) साधुमध्ये साध०ऽर्थम् ? ।।८।। धीरपुरुष । ॥ १५॥ www.jainelibrary.org Jan Education For Personal Private Use Only in XI
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy