SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ RAN सिलायलगया साहिती अप्पणो अहं॥८४ ॥ २१७॥ बाहिति इंदियाइं पुवमकारियपइण्णचारीणं । अकयपरिकम्मकीवा मरणे सुहसंगतायंमि ॥ ८५॥२१८॥ पुत्वमकारियजोगो समाहिकामो अ मरणकालंमि । न भवइ परीसहसहो विसयसुहसमुइओ अप्पा ॥ ८६ ॥ २१९॥ पुविं कारियजोगो समाहिकामो य मरणकालंमि । स भवइ परीसहसहो विसयसुहनिवारिओ अप्पा ॥ ८७ ॥ २२० ॥ पुविं कांरियजोगो अनियागो ईहिऊण मइपुवं । ताहे मलियकसाओ सज्जो मरणं पडिच्छिज्जा ॥८८ ॥ २२१ ॥ पावीणं पावाणं कम्माणं अप्पणो सकम्माणं । सका पलाइ जे तवेण सम्मं पउत्तेणं ॥ ८९ ॥ २२२ ॥ इकं पंडियमरणं पडिवजिय सुपुरिसो असंभंतो। खिप्पं सो मरणाणं काही अंतं अणंताणं ॥९०॥ २२३ ॥ किं तं पंडियमरणं? काणि AGALASALACE प्रज्ञप्तं सत्पुरुषनिसेवितं परमघोरम् । धन्याः शिलातलगता साधयन्त्यात्मनोऽर्थम् ॥ ८४ ॥ बाधयन्तीन्द्रियाणि पूर्वमकारितप्रकीर्णना|रिणाम् । अकृतपरिकर्माण: वीवा (आत्मानः) मरणे सुखसङ्गत्यागे (वाये ) ॥ ८५।। पूर्वमकारितयोगः समाधिकामश्च मरणकाले। न भवति परीषहसहिष्णुर्विषयसुखसमुचित आत्मा ।। ८६ ॥ पूर्व कारितयोगः समाधिकामश्च मरणकाले। संभवति परीषहसहो निवारितविषयसुख आत्मा ।। ८७ ।। पूर्व कारितयोगोऽनिदान ईहित्वा मतिपूर्वम् । तदा मर्दितकषायः सद्यो मरणं प्रतीच्छेत् ।। ८८॥ पापानां पेभ्यः कर्मभ्य आत्मनः सकर्मभ्यः (स्वकृतेभ्यः) । शक्यः पलायितुं तपसा सम्यक्प्रयुक्तेन ॥८९।। एकं पण्डितैमरणं प्रतिस्य सुपुरुषोऽसंभ्रान्तः । क्षिप्रं स मरणानां करिष्यसन्तमनन्तानाम् ।।१०।। किं तत्पण्डितमरणं? कानि वाऽऽलम्बनानि भणितानि? । एतम्ने Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy