SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ३ महाप्रत्याख्यानं परिकर्म व आलंबणाणि भणियाणि? । एयाई नाऊणं किं आयरिया पसंसंति? ॥ ११ ॥२२४ ॥ अणसणपाओवगम आलंबणझाणभावणाओ अ । एयाइं नाऊणं पंडियमरणं पसंसंति ॥ ९२ ॥ २२५ ॥ इंदियसुहसाउलओदप्कृतगही घोरपरीसहपराइयपरज्झो। अकयपरिकम्मकीवो मुज्झइ आराहणाकाले ॥९३ ॥ २२६ ॥ लज्जाइ गारवेण श्रुतमानः य बहुसुयमएण वावि दुचरियं । जे न कहंति गुरूणं न हु ते आराहगा हुंति ॥ ९४ ॥ २२७ ॥ सुज्झइ दुक्क-IN ८४-९८ रकारी जाणइ मग्गंति पावए कित्तिं । विणिमूहिंतो जिंदइ तम्हा आराहणा सेया ॥ ९५ ॥ २२८ ॥ नवि कारणं तणमओ संथारो नवि य फासुया भूमी। अप्पा खलु संथारो होइ विसुद्धो मणो जस्स ॥१६॥२२९॥ जिणवयणअणुगया मे होउ मई झाणजोगमल्लीणा । जह तंमि देसकाले अमूढसन्नो चयइ देहं ॥९७॥२३०॥ जाहे होइ पमत्तो जिणवयण (सइ)रहिओ अणाइत्तो। ताहे इंदियचोरा करिति तवसंजमविलोमं ॥९८॥२३१॥ | ज्ञात्वा किमाचार्याः प्रशंसन्ति ? ॥ ९१ ॥ अनशनंपादपोपगमनमालम्बनं ध्याने भावनाश्च । एतानि ज्ञात्वा पण्डितमरणं प्रशंसन्ति ॥ ९२ ॥ इन्द्रियसुखसाताकुलो घोरपरीषहपराजितापराद्धः । अकृतपरिकर्मा कीबो मुह्यत्याराधनाकाले ।। ९३ ॥ लज्जया गौरवेण च बहु| श्रुतमदेन वाऽपि दुश्चरितम् । ये न कथयन्ति गुरुभ्यो नैव ते आराधका भवन्ति ।। ९४ ॥ शुध्यति दुष्करकारी जानाति मार्गमिति प्राप्नोति कीर्तिम् । विनिगृहानो निन्दति (विनिगूहमानो निन्द्यते) तस्मादाराधना श्रेयसी ।। ९५ ॥ नैव कारणं तृणमयः संस्तारकः, नैव |च प्रासुका भूमिः । आत्मैव संस्तारको भवति विशुद्धं मनो यस्य ।। ९६ ॥ जिनवचनमनुगता मम भवतु मतिर्ध्यानयोगमाश्रिता । यथा ॥१६॥ तस्मिन् देशकालेऽमूढसज्ञस्त्यजेयं देहम् ॥९७॥ यदा भवति प्रमत्तो जिनवचन (स्मृति) रहितोऽनायत्तः । तदेन्द्रियचौराः कुर्वन्ति सपःसंयम For Personal Private Use Only www.janelibrary.org Jan Education remation
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy