SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Jain Education International जिणवयणमणुगयमई जं बेलं होह संवरपविद्वो । अग्गीव बाउसहिओ समूलडाल डहइह कम्मं ॥९९॥२३२॥|| ॥ ॥ ॥ ॥ जह डहह वाउसहिओ अग्गी रुक्खे विहरि वणखंडे । तह पुरिसकारसहिओ नाणी कम्मं खयं णेई ॥ १०० ॥ २३३ ॥ जं अन्नाणीकम्मं खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुप्तो खवेइ ऊसासमित्तेनं ॥ १०१ ॥ २३४ ॥ न हु मरणंमि उवग्गे सको बारसविहो सुयखंधो । सबो अणुचिंतेडं धणियंपि समत्थक्तेिणं १०२ ॥ २३५ ॥ इमिवि जंमि पर संवेगं कुणइ वीयरायमए । सो तेण मोहजालं छिंदह अज्झप्पओगेणं १०३ ॥ २३६ ॥ इकंमिवि जंमि पर संवेगं कुणइ वीयरायमए । तं तस्स होइ नाणं जेण विरागत्तत्वमुवे ।। १०४ ॥ २३७ ॥ इक्कंमिवि जंमि पर संवेगं कुणइ बीयरायमए । वचइ नरो अभिक्खं तं मरणं तेण | मरियां ।। १०५ ।। २३८ ॥ जेण विरागो जायड़ तं तं सधायरेण कायवं । मुचइ हु संवेगी अनंतओ होइ मसंविलोम (१)म् ||१८|| जिनवचनानुगतमतियों वेलां ( यावत् ) भवति स्वरप्रविष्टः । अभिरिव वायुसहितः समूलशाखं दद्दति कर्म ( वृक्षम् ) ।। ९९ ।। यथा दहति वायुसहितोऽग्निर्विहत्य वनखण्डे । तथा पुरुषकारसहितो ज्ञानी कर्म क्षयं नयति ॥ १०० ॥ यत् अज्ञानी कर्म क्षपयति बहुकामिर्वर्षकोटीमि: । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्रासमात्रेण । १०१ ।। नैव मरणे उपामे शक्यो द्वादशविधः श्रुतस्कन्धः । सर्वोऽनुचिन्तयितुं बाढमपि समर्थचित्तेन ॥ १०२ ॥ एकस्मिन्नपि यस्मिन् पदे संवेगं करोति वीतरागमते । स तेन मोहजालं छिनस्यध्यात्मयोगेन ।। १०३ ।। एकस्मिन्नपि यस्मिन् पदे संवेगं करोति वीतरागमते । वृत्तस्य भवति ज्ञानं येन विरागत्वमुपैति ॥ १०४ ॥ एकस्मिन्नषि० । प्रजति नरोऽमीक्ष्णं तन्मरणं तेन मर्त्तव्यम् ॥ १०५ ॥ येन किगो जायते तत्तत् सर्वादरेण कर्त्तव्यम् । मुध्यते संवेग्येध For Personal & Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy