________________
३ महाप्रत्याख्यानं
व्युत्सर्जन
॥१७॥
वेगी॥१०६ ।। २३९ ।। धम्म जिणपन्नत्त सम्ममिणं सद्दहामि तिविहेणं । तसथावरभूअहियं पंथं निवाणन- वैराग्यहेतु गरस्स ॥ १०७॥२४० ॥ समणोमित्ति य पढमं बीयं सवत्य संजओ मित्ति । सवं च वोसिरामि जिणेहिं जं जं च पडिकुटुं॥ १०८ ॥ २४१ ॥ उवही सरीरगं चेव, आहारं च चउविहं । मणसावयकाएणं, वोसिरामित्ति|8 च९९-११३ |भावओ॥१०९॥२४२।। मणसा अचिंतणिजं सर्व भासाइ अभासणिज्ज च। काएण अकरणिज्जं सवं तिविहेण ८
वोसिरे ॥११०॥ २४३ ।। अस्संजमत्तोगसणं (अस्संजमे वेरमणं) उवही विवेगकरणं उसमो (य)। अप्प६ डिरुयजोगविरओ खंती मुत्ती विवेगो अ॥ १११॥ २४४ ॥ एयं पञ्चक्खाणं आउरजण आवईसु भावेण। 8
अण्णयरं पडिवण्णो जंपंतो पावइ समाहिं ॥११२॥२४५॥ एयंसि निमित्तंमी.पचक्खाऊण जइ करे कालंद तो पच्चखाइयवं इमेण इक्केणवि पएणं ॥ ११३ ॥ २४६ ॥ मम मंगलमरिहंता सिद्धा साहू सुयं च धम्मो य । अनन्तगो भवत्यसंविग्नः ।। १०६॥ धर्म जिनप्रज्ञप्तं सम्यग् इमं श्रद्दधे त्रिविधेन । त्रसस्थावरभूतहितं पन्थानं निर्वाणनगरस्य ॥ १०७ ॥ |श्रमणोऽस्मीति च प्रथम द्वितीयं सर्वत्र संयतोऽस्मीति । सर्व च व्युत्सृजामि जिनैर्यद् यच्च प्रतिकुष्टम् ॥ १०८॥ उपधि शरीरमेव आहार च चतुर्विधम् । मनोवाक्कायैर्युत्मृजामि इति भावतः ॥१०९।। मनसाऽचिन्तनीयं सर्व भाषयाऽभाषणीयं च । कायेनाकरणीयं सर्व त्रिवि| धेन व्युत्सृजामि ॥११०॥ असंयमत्वापकषणं (असंयमाद्विरमणं ) उपधिविवेककरणमुपशमः (च)। अप्रतिरुग्योगविरतः शान्तिर्मुक्तिर्विवेकश्च ।। १११ ।। एतत्प्रत्याख्यानमातुरजन आपत्सु भावेन । अन्यतरत्प्रतिपन्नो जल्पन (यत् प्राप्तः) प्राप्नोति समाधिम् ॥११२।। एतस्मिन् निमित्ते प्रत्याख्याय यदि (यतिः) करोति कालम् । तत् प्रत्याख्यातव्यमनेनैकेनापि पदेन ।। ११३ ॥ मम मङ्गलमहन्तः सिद्धाः साधवः
H
॥१७॥
www.jainelibrary.org
Jan Education
i
n
For Personal Private Use Only