________________
Jain Education International
तेसिं सरणोवगओ सावज्जं वोसिरामिति ॥ ११४ ॥ २४७ ॥ अरहंता मंगलं मज्झ, अरहंता मज्झ देवया । अरहंते कित्तत्ताणं, वोसिरामित्ति पावगं ॥ ११५ ।। २४८ ।। सिद्धा य मंगलं मज्झ, सिद्धा य मज्झ देवया । सिद्धे य कित्तइत्ताणं, वोसिरामित्ति पावगं ॥ ११३ ॥ २४९ ।। आयरिया मंगलं मज्झ, आयरिया मज्झ देवया । आयरिए कितइत्ताणं, वोसिरामिति पावगं ॥ ११७ ॥ २५० ॥ उज्झाया मंगलं मज्झ, उज्झाया मज्झ देवया । उज्झाए कि सत्ताणं, वोसिरामित्ति पावगं ॥ ११८ ॥ २५९ ॥ साहू य मंगलं मज्झ, साहू य मज्झ | देवया । साहू य कित्तइत्ताणं, वोसिरामित्ति पावगं ॥ ११९ ॥ २५२ ॥ सिद्धे उवसंपण्णो अरहंते केवलित्ति भावेणं । इत्तो एगयरेणवि पण आराहओ होइ ।। १२० ।। २५३ ॥ समुइण्णवेयणो पुण समणो हियएण किंपि चिंतिज्जा । आलंयणाई काई काऊण मुणी दुहं सहइ ? ॥ १२१ ॥ २५४ ॥ बेयणासु उइन्नासु, किं मे सन्तं श्रुतं च धर्मच । तेषां शरणमुपगतः सावद्यं व्युत्सृजामीति ॥ ११४ ॥ अर्हन्तो मङ्गलं मम अर्हन्तो मम देवताः । अर्हतः कीर्त्तयित्वा व्युत्सृजामीति पापकम् ।। ११५ ।। सिद्धाश्च मङ्गलं मम सिद्धाश्व मम देवताः । सिद्धांच कीर्त्तयित्वा व्युत्सृजामीति पापकम् ।। ११६ ।। आचार्या मङ्गलं मम आचार्या मम देवताः । आचार्यान् कीर्त्तयित्वा व्युत्सृजामीति पापकम् ॥ ११७ ॥ उपाध्याया मङ्गलं मम उपाध्याया मम देवताः । उपाध्यायान् कीर्त्तयित्वा व्युत्सृजामीति पापकम् ॥ ११८ ॥ साधवश्च मङ्गलं मम साधवश्च मम देवताः । सार्थैश्च कीर्त्तयित्वा व्युत्सृजामीति पापकम् ।। ११९ ॥ सिद्धानुपसंपन्नः अर्हतः केवलिन इति भावेन । एषामेकतरेणापि पदेनाराधको भवति ।। १२० ।। समुदीर्णवेदनः पुनः श्रमणो हृदये किमपि ( किं वि) चिन्तयेत् । आलम्बनानि कानि कृत्वा मुनिर्दुःखं सहते ? ॥ १२१ ॥ वेदनामुदीर्णा किं मम
For Personal & Private Use Only
www.jainelibrary.org