SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३ महाप्र- निवेयए । किं वाऽऽलंबणं किच्चा, तं दुक्खमहियासए? ॥ १२२॥२५५ ॥ अणुत्तरेसु नरएसु, वेयणाओ अणु- अहंदादित्याख्यानं त्तिरा । पमाए वट्टमाणेणं, मए पत्ता अणंतसो॥ १२३ ॥ २५६ ॥ मए कयं इमं कम्म, समासज्ज अबोहिअंशरणं पता पोराणगं इमं कम्मं, मए पत्तं अणंतसो॥ १२४ ॥ २५७॥ ताहिं दुक्खविवागाहिं, उवचिण्णाहिं तहिं तहिं । काहरणं च ॥१८॥ न य जीवो अजीवो उ, कयपुछो उ चिंतए ॥ १२५ ॥ २५८ ॥ अन्भुजुयं विहारं इत्थं जिणएसियं विउप- ११४-२९ सत्थं । नाउं महापुरिससेवियं अब्भुजुयं मरणं ॥ १२६ ॥ २५९॥ जह पच्छिमंमि काले पच्छिमतित्थयरदेसियमुयारं । पच्छा निच्छयपत्थं उवेमि अन्भुजुयं मरणं ॥ १२७ ॥ २६०॥ बत्तीसमंडियाहिं कडजोगी जोगसंगहबलेणं । उज्जमिऊण य बारसविहेण तवणेहपाणेणं ॥ १२८ ॥ २६१॥ संसाररंगमज्झे धिइबलववसायबद्धकच्छाओ । हंतूण मोहमल्लं हराहि आराहणपडागं ॥ १२९ ॥ २६२ ॥ पोराणगं च कम्मं खवेइ सत्त्वं (इति) निवेदयेत् । किं वाऽऽलम्बनं कृत्वा तद्दुःखमध्यास्ते ॥ १२२ ।। अनुत्तरेषु नरकेषु वेदना अनुत्तराः । प्रमादे वर्तमानेन मया प्राप्ता अनन्तशः ॥ १२३ ।। मया कृतमिदं कर्म समासाद्याबोधिकम् । पुराणमिदं कर्म मया प्राप्तमनन्तशः ॥ १२४ ।। ताभिर्दुःख-12 विपाकामिरुपचीर्णामिस्तत्र तत्र । न च जीवस्त्वजीवः कृतपूर्वस्तु (इति) चिन्तयेत् ॥ १२५ ॥ अभ्युद्यतं विहारमित्थं जिनदेशितं विद्वत्प्रश-| सम् । ज्ञात्वा महापुरुषसेवितमभ्युद्यतं मरणम् ।। १२६ ॥ यथा पश्चिमे काले पश्चिमतीर्थकरदिष्टमुपकारम् । पश्चान्निश्चयपथ्यमुप| याम्यभ्युद्यतं मरणम् ।।१२७।। द्वात्रिंशन्मण्डिकाभिः कृतयोगी योगसङ्ग्रहबलेन । उद्यम्य च द्वादशविधेन तपःस्नेहपानेन ॥१२८।। संसार ॥१८॥ रङ्गमध्ये धृतिबलव्यवसायबद्धकच्छः । हत्वा मोहमलं हराराधनापताकाम् ।। १२९ ।। युग्मम् । पुराणं च कर्म क्षपयति अन्यन्नवं च न KAMAKAALCHURCANCIAL 62525 Jan Education matina For Personal & Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy