SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अन्नं नवं च न चिणाइ । कम्मकलंकलवल्लिं छिंदइ संथारमारूढो ॥ १३० ॥ २६३ ॥ आराहणोवउत्तो सम्म दू काऊण सुविहिओ कालं । उक्कोसं तिन्नि भवे गंतूण लभिज्ज निवाणं ॥ १३१ ॥ २६४ ॥ धीरपुरिसपन्नत्तं सप्पुरिसनिसेवियं परमघोरं । ओइण्णो हु सि रंग हरसु पडायं अविग्घेणं ॥ १३२॥ २६५ ॥ धीर ! पडागा हरणं करेह जह तंमि देसकालंमि । सुत्तत्थमणुगुणंतो धिइनिच्चलबद्धकच्छाओ॥ १३३ ॥ २६६ ॥ चत्तारि: दूकसाए तिन्नि गारवे पंच इंदियग्गामे । हंता परीसहच{ हराहि आराहणपडागं ॥१३४॥ २६७ ॥ माऽऽया! हु व चिंतिजा जीवामि चिरं मरामि व लहुंति । जइ इच्छसि तरि जे संसारमहोअहिमपारं ॥१३५॥२६८॥ जइ इच्छसि नित्थरि सोसि चेव पावकम्माणं । जिणवयणनाणदंसणचरित्तभावुलुओ जग्ग ॥ १३६॥ ॥२६९॥ दंसणनाणचरितं तवे य आराहणा चउक्खंधा। सा चेव होइ तिविहा उक्कोसा मज्झिम जहन्ना ॥१३७॥ चिनाति । कर्मकलङ्कबल्ली छिनति संस्तारकमारूढः ॥ १३० ॥ आराधनोपयुक्तः सम्यक् कृत्वा सुविहितः कालम् । उत्कर्षतस्त्रीन् भवान गत्वा लभते निर्वाणम् ॥ १३१ ॥ धीरपुरुषप्रज्ञप्तं सत्पुरुषनिषेवितं परमघोरम् । अवतीर्णोऽसि रङ्गे हर पताकामविनेन ॥ १३२ ॥ धीर! पताकाहरणं कुरु यथा तस्मिन् देशकाले । सूत्रार्थमनुगुणयन् धृतिनिश्चलबद्धकच्छः ॥ १३३ ॥ चतुरः कषायान् त्रीणि गौरवाणि पञ्चेन्द्रियग्रामम् । हत्वा परीषहच हरा(हरिष्यस्या)राधनापनाकाम् ।। १३४ ।। मा आत्मन् ! चिन्तयेर्जीवामि चिरं म्रिये वा लघु इति । यदीच्छसि तरीतुं संसारमहोदधिमपारम् ॥ १३५ ॥ यदीच्छसि निस्तरीतुं सर्वेभ्य एव पापकर्मभ्यः । जिनवचनज्ञानदर्शनचारित्रभावोद्यतो ज.स.१६ जागृहि ।। १३६ । दर्शनज्ञानचारित्राणि तपशाराधना घत:कन्या । स चैव भवति त्रिविधा मा नागा ।। १३७॥ MUSICALCUSSIAS LOCALCACANCACANC4ACANC+ For Personel Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy