________________
आराधनाफलं १३०. ४२-१
महाप्रत्या-8॥२७०॥ आराहेऊण विऊ उक्कोसाराहणं चउक्खधं । कम्मरयविप्पमुक्को तेणेव भवेण सिज्झिज्जा
ख्यानं ॥१३८ ॥ २७१ ॥ आराहेऊण विऊ जहन्नमाराहणं चउक्खधं । सत्तट्ठभवग्गहणे परिणामेऊण सिज्झिज्जा भक्तपरिज्ञा ॥ १३९॥२७२ ॥ सम्मं मे सबभूएसु, वे मज्झ न केणइ । खामेमि सबजीवे, खमामऽहं सबजीवाणं ॥१४०॥
॥२७॥ धीरेणवि मरियवं काऊरिसेणविऽवस्स मरियवं । दुण्हंपि य मरणाणं वरं खु धीरत्तणे मरि ॥१४॥ ॥ २७४ ॥ एवं पञ्चक्खाणं अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ व देवो हविज्ज अहवावि सिज्झिज्जा ॥१४२ ॥ २७५ ॥ इति महापचक्खाणपइण्णं संमत्तं ॥३॥
अथ भत्तपरिणयं ॥४॥ नमिऊण महाइसयं महाणुभावं मुर्णि महावीरं । भणिमो भत्तपरिषणं निअसरणट्ठा परहा य ॥१॥२७६।।
आराध्य विद्वान् उत्कृष्टाराधनां चतुःस्कन्धाम् । कर्मरजोविप्रमुक्तस्तेनैव भवेन सिद्धयेत् ॥१३८॥ आराध्य विद्वान् जघन्यामाराधनां चतुःस्कधाम् । सप्ताष्टभवग्रहणैः परिणम्य सिद्धयेन् ॥ १३९ ।। साम्यं मे सर्वभूतेषु वैरं मम न केनचित् । क्षमयामि सर्वजीवान क्षाम्याम्यहं सर्वजीवानाम् ॥ १४० ॥ धीरेणापि मर्त्तव्यं कापुरुषेणापि अवश्यं मर्त्तव्यम् । द्वयोरपि मरणयोर्वरमेव धीरत्वेन मर्तुम् ॥ १४१ ।। एतप्रत्याख्यानमनुपाल्य सुविहितः सम्यक् । वैमानिको वा देवो भवेत् अथवाऽपि सिद्धयेत् ॥१४२।। इति महाप्रत्याख्यानप्रकीर्णकम् ॥३॥
अथ भक्तपरिज्ञाप्रकीर्णकम् ॥ नत्वा महातिशयं महानुभावं मुनि महावीरम् । भणामो भक्तपरिज्ञां निजस्मरणार्थ परार्थ च ॥१॥
31॥ १९ ॥