SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ भवगहणभमणरीणा लहंति निघुइसुहं जमल्लीणा । तं कप्पदुमकाणणसुहयं जिणसासणं जयइ ॥२॥२७७॥ मणुअत्तं जिणवयणं च दुल्लहं पाविजण सप्पुरिसा!। सासयसुहिकरसिएहिं नाणवसिएहिं होअवं ॥३॥ ॥ २७८ ॥ अन्न सुहं भविणो संभरणीअं तयं भवे कल्लं । मग्गंति निरुवसग्गं अपवग्गसुहं बुहा तेणं ॥४॥ ॥ २७९ ॥ नरविवुहेसरसुक्खं दुक्खं परमत्थओ तयं चिंति । परिणामदारुणमसासयं च ज ता अलं तेण ॥५॥ ॥ २८० ॥ जं सासयसुहसाहणमाणाआराहणं जिर्णिदाणं । ता तीए जइअचं जिणवयणविसुद्धबुद्धीहिं ॥३॥ है॥२८१ ॥ तं नाणदंसणाणं चारित्ततवाण जिणपणीआणं । जं आराहणमिणमो आणाआराहणं चिंति ॥७॥ ॥ २८२ ॥ पञ्चज्जाए अन्भुजओऽवि आराहओ अहासुत्तं । अन्भुजअमरणेणं अविगलमाराहणं लहइ ॥८॥ ४॥ २८३ ॥ तं अन्भुजुअमरणं अमरणधम्मेहिं वन्निअं तिविहं । भत्तपरिन्ना इंगिणि पाओवगमं च धीरेहिं ॥२॥ भवगहनभ्रमणभन्ना लभन्ते निर्वृतिसुखं यदाश्रिताः । तत्कल्पदुमकाननसुखदं जिनशासनं जयति ॥ २ ॥ मनुजत्वं जिनवचनं न दुर्लभ प्राप्य सत्पुरुषाः! । शाश्वतसुखैकरसिकै ज्ञानावसितैर्भवितव्यम् ।। ३ ।। यदद्य सुखं भविनः स्मरणीयं तद्भवेत्कल्ये । मार्गयन्ति निरुपसर्गमपवर्गसुखं बुधास्तेन ॥ ४ ॥ नरविबुधेश्वरसौख्यं दुःखं परमार्थतस्तद् ब्रुवते । परिणामदारुणमशाश्वतं च यत्तद् अलं तेन ॥ ५ ॥ | यत् शाश्वतसुखसाधनमाज्ञाया आराधनं जिनेन्द्राणाम् । तत्तस्यां यतितव्यं जिनवचनविशुद्धबुद्धिभिः ॥ ६ ॥ तत् ज्ञानदर्शनयोश्चारित्र तपसोः (च) जिनप्रणीतानाम् । यदाराधन मिदमाज्ञाया आगधनं युवते ॥ ७ ॥ प्रत्रयायामभ्युद्यतोऽपि आराधको यथासूत्रम् । अभ्युदातXमरणेनाविकलामाराधनां लभते ॥८॥ तदभ्युदतमरणममरणधर्मभिर्वणि त्रिविषम । भक्कारिक्षा इङ्गिनी पादपोपगमनं च (इति) धीरे।९।।।। CALCANCEBCALCRICA स Far P al Private Use Only Jan Education
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy