SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Jain Education International रक्खामि महव पंच ॥ ६८ ॥ २०९ ॥ कलहं अन्भक्खाणं पेसुण्णंपि य परस्स परिवार्य । परिवजंतो गुत्तो रक्खामि महषए पंच ॥ ६९ ॥ २०२ ॥ पंचिंदियसंवरणं पंचेव निरंभिऊण कामगुणे । अच्चासायणभीओ रक्खामि महवए पंच ॥ ७० ॥ २०३ ॥ किण्हानीलाकाऊलेसा झाणाई अहरुद्दाई । परिवज्तो गुत्तो रक्खामि महए पंच ।। ७९ । २०४ || तेऊपम्हासुक्कालेसा झाणाई धम्मसुकाई । उवसंपन्नो जुत्तो रक्खामि महवए पंच ॥ ७२ ॥ २०५ ॥ मणसा माणसच्चचिऊ वायासचेण करणसचेण । तिविहेणवि सचविऊ रक्खामि महए पंच ॥ ७३ २०६ ॥ सत्तभयविष्पमुको चत्तारि निरंभिऊण य कसाए । अट्टमयट्ठाणजडो रक्खामि महवए पंच ॥ ७४ ॥ २०७ ॥ गुत्तीओ समिई भावणाओ नाणं च दंसणं चेव । उवसंपन्नो जुत्तो रक्खामि | महव पंच || ७५ || २०८ || एवं तिदंडविरओ तिकरणसुद्धा तिसल्लनिस्सल्लो। तिविहेण अप्पमत्तो रक्खामि तानि पञ्च ॥ ६८ ॥ कलहमभ्याख्यानं पैशुन्यमपि च परस्य परिवादम् । परिवर्जयन् गुप्तो रक्षार्मिं० ॥ ६९ ॥ पञ्चेन्द्रियसंवरणं (कृत्वा) पश्चैव निरुध्य कामगुणान् । अत्याशातनाभीतो रक्षामि० ॥ ७० ॥ कृष्णानीलाकापोतीलेश्या ध्याने आर्त्तरौद्रे । परि० ॥ ७१ ॥ तैजसीपद्माशुकालेश्या ध्याने धर्म्यंशुले । उपसंपन्नो युक्तो रक्षामि० ।। ७२ ।। मनसा मनः सत्यवित् वाक्सत्येन करणसत्येन । त्रिविधेनापि सत्यविन् रक्षामि० ।। ७३ ।। सप्तभयविप्रमुक्तञ्चतुरो निरुध्य च कपायान् । त्यक्ताष्टमदस्थानो रक्षामि० ।। ७४ ।। गुप्तीः समितीर्भावना ज्ञानं च दर्शनं चैव । उपसंपन्नो युक्तो रक्षामि० || ७५ || एवं त्रिदण्डविरतत्रिकरणशुद्ध त्रिशल्य निःशल्यः । त्रिविधेनाप्रमत्तो रक्षामि०॥७६ ।। For Personal & Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy