SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ A २ आतुरप्र. ॥ १९३ ॥ खइएण व पीएण व न य एसो ताइओ हवइ अप्पा । जह दुग्गइं न वच तो नूणं ताइओ होइ आहारादित्याख्याने ॥६१ ॥१९४ ॥ देविंदचकवट्टित्तणाई रजाई उत्तमा भोगा। पत्ता अणंतखुत्तो न यऽहं तित्तिं गओ तेहिं ॥२॥ भिरतृप्तिः 18॥१९५॥ खीरदगेच्छुरसेसुं सासु महोदहीसु बहुसोऽवि। उववण्णो ण य तण्हा छिन्ना भे (मे) सीयलजलेणं 81५३-६८ ॥ १४ ॥ ॥ ६३ ॥ १९६ ॥ तिविहेण य सुहमउलं तम्हा कामरइविसयसुक्खाणं । बहुसो सुहमणुभूयं न य सुहतण्हा परिच्छिण्णा ॥ ६४ ॥ १९७ ॥ जा काइ पत्थणाओ कया मए रागदोसवसयेण । पडिबंधेण बहुविहं तं निंदे तं च गरिहामि ॥ ६५॥१९८ ॥ हंतूण मोहजालं छिसूण य अट्टकम्मसंकलियं । जम्मणमरणरह भित्तूण भवा विमुचिहिसि ॥ ६६ ॥ १९९ ॥ पंच य महत्वयाई तिविहं तिविहेण चारुहेऊणं । मणवयणकायगुत्तो सज्जो मरणं पडिच्छिज्जा ॥ ६७ ॥ २००॥ कोहं माणं मायं लोहं पिनं तहेव दोसं च । चहऊण अप्पमत्तो खादितेन वा पीतेन वा न चैष त्रातो भवत्यात्मा । यदि दुर्गतिं न बजति तदा नूनं त्रातो भवति ॥ ६१॥ देवेन्द्रचक्रवर्तित्वानि राज्यानि | उत्तमा भोगाः । प्राप्ता अनन्तकृत्वो न चाहं तृप्तिं गतस्तैः ॥ ६२ ॥ क्षीरोदधीक्षुरसेपु स्वादिष्टेषु महोदधिषु बहुशोऽपि । उत्पनो न च तृष्णा छिन्ना भवतां (मम) शीतलजलेन ॥६३॥ त्रिविधेन च सुखमतुलं तस्मात्कामरतिविषयसौख्यानाम् । बहुशः सुखमनुभूतं न च सुख-| | तृष्णा परिच्छिन्ना ॥६४॥ याः काश्चित्प्रार्थनाः कृता मया रागद्वेषवशगेन । प्रतिबन्धेन बहुविधेन तन्निन्दामि तच्च गहें ॥६५॥ हत्वा मोह| जालं छित्त्वा चाष्ट कर्माणि सङ्कलितानि । जन्ममरणारहट्ट भित्त्वा भवाद्विमोक्ष्यसे । ६६ ।। पञ्च च महाव्रतानि त्रिविधत्रिविघेनारुह्य । ॥१४॥ मनोवचनकायगुप्तः सद्यो मरणं परिच्छिन्द्यात् (प्रतीच्छेत्)॥६७। क्रोधं मानं मायां लोभं प्रेम तथैव द्वेषं च । त्यक्त्वाऽप्रमत्तो रक्षामि महात्र ★MSNOSISTAASMSANSAR AAAAAAK For Personal Present
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy