SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आहारनिमित्तेणं अहयं सत्वेसु नरयलोएसु । उववण्णोमि य पहुसो सबासु य मिच्छजाईसु ॥५३॥१८६॥ आहारनिमित्तेणं मच्छा गच्छंति दारुणे नरए। सचित्तो आहारो न खमो मणसावि पत्थेउं ॥५४॥१८७॥ तणकटेण व अग्गी लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को तिप्पेउं कामभोगेहिं ॥५५॥ १८८॥ तणकटेण व अग्गी लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को तिप्पे अत्थसारेणं ॥५६॥१८९॥ तणकटेण व अग्गी लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को तिप्पे भोअणविहीए ॥५७॥१९॥ वलयामुहसामाणो दुप्पारों व णरओ अपरिमिजो । न इमो जीवो सक्को तप्पेउं गंधमल्लेहिं ॥५८॥१९१ ॥ अवियद्धोऽ(अवितत्तो)यं जीवो अईयकालम्मि आगमिस्साए। सहाण य रूवाण य गंधाण रसाण फासाणं P॥५९॥१९२॥ कप्पतरुसंभवेसुं देवुत्तरकुरुवंसपसूएसु । उववाए ण य तित्तो न य नरविजाहरसुरेसु ॥१०॥ स्तृप्तिम् ॥ ५२ ॥ आहारनिमित्तमहं सर्वेषु नरकलोकेषु । उत्पन्नोऽस्मि च बहुशः सर्वासु च म्लेच्छ जातिषु ।। ५३॥ आहारनिमित्तं मत्स्या गच्छन्ति दारुणे नरके । सचित्त आहारो न क्षमो मनसाऽपि प्रार्थयितुम् ।। ५४ ॥ तृणकाष्ठेनाग्निरिव लवणोदो नदीसहौरिव । नायं जीवः शक्यस्तर्पयितुं कामभोगैः ॥ ५५ ॥ तृण । अर्थसारेण ॥ ५६ ॥ तृण । भोजनविधिना ।। ५७ ॥ वडवामुखसमानो दुष्पारो नरक इवापरिमेयः । नायं० गन्धमाल्यैः ॥ ५८ ॥ अविदग्धो(अवितृप्तो)ऽयं जीवोऽतीतकाले आगमिष्यति । शब्दानां रूपाणां गन्धानां रसानां स्पर्शानाम् (भोगेषु) ॥ ५९॥ कल्पतरुसंभवेषु देवकुरूत्तरकुरुवर्षप्रसूतेषु । उपपातेन च तृप्तो न च नरविद्याधरसुरेषु ॥६॥ Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy