SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २ आतुरप्र- त्याख्याने करेइ कम्मं इक्को अणुहवइ दुकयविवागं । इको संसरइ जिओ जरमरणचउग्गईगुविलं ॥ ४४ ॥ १७७॥ पंडितमर उच्वेयणयं जम्मणमरणं नरएसु वेयणाओवा । एयाई संभरतो पंडियमरणं मरीहामि ॥४५॥ १७८॥ णेच्छा पुद्ग उज्वेयणयं जम्मणमरणं तिरिएसु वेयणाओ वा। एयाई संभरतो पंडियमरणं मरीहामि ॥४६॥ १७९॥ लैरतृप्तिः उच्चैयणयं जम्मणमरणं मणुएसु वेयणाओ वा । एयाई संभरंतो पंडियमरणं मरीहामि ॥४७॥ १८०॥ उल्वे ३६-५२ यणयं जम्मणमरणं चवणं च देवलोगाओ। एयाइं संभरंतो पंडियमरणं मरीहामि ॥४८॥१८१ ॥ इकं पंडियमरणं छिंदइ जाईसयाई यहुआई। तं मरणं मरियर्ष जेण मओ सम्मओ होइ ॥४९॥१८२॥ कइया णु तं सुमरणं पंडियमरणं जिणेहि पन्नत्तं । सुद्धो उद्धियसंल्लो पाओवगओ मरीहामि? ॥५०॥ १८३ ॥ भव|संसारे सवे चउचिहा पुग्गला मए बद्धा । परिणामपसंगेणं अट्ठविहे कम्मसंघाए ॥५१॥१८४ ॥ संसारचकवाले सचे ते पुग्गला मए बहुसो । आहारिया य परिणामिया य नयऽहं गओ तित्तिं ॥५२॥ १८५॥ एकोऽनुभवति दुष्कृतविपाकम् । एकः संसरति जीवो जरामरणचतुर्गतिगुपिलम् (भवं) ॥ ४४ ॥ उद्वेजकं जन्ममरणं नरकेषु वेदनाश्च । एताः स्मरन् पण्डितमरणं मरिष्ये ॥ ४५ ॥ उद्वेजकं० तिर्यक्षु वेदनाश्च०॥ ४६॥ उद्वेजकं० । मनुजेषु०॥४७॥ उद्वेजकं० । च्यवनं *च देवलोकात्० ॥४८॥ एकं पण्डितमरणं छिनत्ति जातिशतानि बहुकानि । तन्मरणं मर्त्तव्यं येन मृतः सन् मृतो भवति ॥४९॥ कदा* तत् सुमरणं पण्डितमरणं जिनैः प्रज्ञप्तम् । शुद्ध उद्धृतशल्यः पादपोपगतो मरिष्ये ॥५०॥ भवसंसारे सर्वे चतुर्विधाः पुद्गला मया बद्धाः । ॥१३॥ परिणामप्रसङ्गेन अष्टविधे कर्मसङ्घाते ॥५१॥ संसारचक्रवाले सर्वे ते पुद्गला मया बहुशः । आहारिताश्च परिणामिताश्च न चाहं गत For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy