SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ C CROCESS ण व न दूसियं जं तु । तं खलु पञ्चक्खाणं भावविसुद्धं मुणेयत्वं ॥ ३६ ॥ १६९ ॥ पीयं थणअच्छीरं सागरसलिलाउ बहुतरं हुज्जा । संसारंमि अणते माईणं अन्नमन्नाणं ॥ ३७॥ १७० ॥ यहुसोऽवि मए रुणं पुणो पुणो तासु तासु जाईसु । नयणोदयंपि जाणसु बहुययरं सागरजलाओ ॥ ३८ ॥ १७१ ॥ नत्थि किर सो पएसो, लोए वालग्गकोडिमित्तोऽवि । संसारे संसरंतो जत्थ न जाओ मओ वावि ॥ ३९॥ १७२॥ चुलसीई किल81 लोए जोणी पमुहाई (जोणीणं पमुह०) सयसहस्साई । इकिमि य इत्तो अणंतखुत्तो समुप्पन्नो ॥४०॥१७३ ॥ उहमहे तिरियंमि य मयाई बहुयाई बालमरणाई। तो ताई संभरंतो पंडियमरणं मरीहामि ॥४१॥ १७४ ॥ माया मित्ति पिया मे भाया भगिणीय पुत्त धूया य । एयाइं संभरंतो पंडियमरणं मरीहामि ॥ ४२ ॥ १७५ ॥8 मायापिइषंधूहिं संसारत्थेहिं पूरिओ लोगो । बहुजोणिवासिएहिं न य ते ताणं च सरणं च ॥४॥१७६॥ इक्को दूषितं यत्तु । तत्खलु प्रत्याख्यानं भावविशुद्धं ज्ञातव्यम् ॥ ३६॥ पीतं स्तनक्षीरं सागरसलिलाद् बहुतरं भवेत् । संसारेऽनन्ते मातृणामन्यान्यासाम् ।। ३७ ॥ बहुशोऽपि मया रुदितं पुनः पुनस्तासु तासु जातिषु । (तत्र) नयनोदकमपि जानीहि बहुतरं सागरजलात् ।। ३८।।। नास्ति किल स प्रदेशो लोके वालाप्रकोटीमात्रोऽपि । संसारे संसरन् यत्र न जातो न मृतो वाऽपि ॥३९।। चतुरशीतिः किल लोके योनि-1 प्रमुखाणि शतसहस्राणि । एकैकस्मॅिश्वेतोऽनन्तकृत्वः समुत्पन्नः ॥४०॥ ऊर्द्धमधस्तिरश्चि च मृतानि बहुकानि बालमरणानि । ततस्तानि | स्मरन् पण्डितमरणं मरिष्ये ॥४१॥ माता मे इति पिता मे भ्राता भगिनी च पुत्रा दुहितरश्च । एतानि (अनन्तानि) स्मरन् पण्डितमरणं | मरिष्ये ॥ ४२ ॥ मातापितृबन्धुमिः संसारस्थैः पूरितो लोकः । बहुयोनिनिवासिमिर्न च ते त्राणं च शरणं च ॥ ४३ ।। एकः करोति कर्म ROCCORDCASS च.स.३ www.jainelibrary.org Educati o For Personal Private Use Only n
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy