SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ र्णकेषु ८ गणिवि द्यायां ॥८१॥ १५ ५५ ६६३५९९० सुत्तरसय बाहल जाइसस्स भव ॥८४|१०१२।। एगट्ठिभाय काऊण जाजण|ज्योतिष्कातस्स भागछप्पण्णं । चंदपरिमंडलं खलु अड्याला होइ सूरस्स ॥८६॥१.१३॥ जहिं देवा जोइसिया वासाः वरतरुणीगीयवाइयरवेणं । निखसुहिया पमुइयायपि कालं न याति ॥८६॥ १.१४॥छप्पन्नं खलु भागा विच्छिन्नं चंदमंडलं होइ । अडषीसं च कलाओ पाहलं तस्स बोद्धवं ॥ ८७॥१.१५॥ अडयालीसं भागा विच्छिन्नं सूरमंडलं होई । चउवीसं च कलाओ बाहलं तस्स बोद्धवं ॥ ८८॥१०१६॥ अद्धजोअणिया उ गहा तस्सद्धं चेव होइ नक्खत्ता। नक्खत्तद्धे तारा तस्सद्धं चेव बाहल्लं ॥ ८९॥१०१७॥ जोअणमद्धं तत्तो गाऊ पंचधणुसया हुंति । गहनक्षत्तगणाणं तारविमाणाण विक्खंभो ॥९०॥ १०१८॥ जो जस्सा विक्खंभो तस्सद्धं चेव होइ बाहल्लं । तं तिउणं सविसेसं परिरओ होइ बोद्धयो ॥९१ ॥१०१९ ॥ सोलस |तलं भवति सूर्यः पुनरष्टभिः शतैः ॥ ८३ ॥ अष्टशत्यामशीत्यधिकायां चन्द्रस्तथैव भवत्युपरितले । एक दशोत्तरशतं बाहल्यं ज्योतिषो| भवति ॥ ८४ ॥ एकषष्टिभागं कृत्वा योजनं तस्य पट्पश्चाशद्भागाः। चन्द्रपरिमण्डलं खलु अष्टचत्वारिंशद्भवंति सूर्यस्य ।। ८५ ॥ यत्र देवा ज्योतिष्का वरतरुणीगीतवादित्ररवेण । नित्यसुखिताः प्रमुदिताः गतमपि कालं न जानन्ति ॥ ८६ ॥ षट्पञ्चाशत् खलु भागा |विस्तीर्ण चन्द्रमण्डलं भवति । अष्टाविंशतिश्च भागा बाहल्यं तस्य बोद्धव्यम् ॥ ८७ ॥ अष्टचत्वारिंशद्भागा विस्तीर्ण सूर्यमण्डलं भवति ।।४ चतुर्विशतिश्च भागा बाहल्यं तस्य बोद्धव्यम् ॥ ८८ ॥ अर्द्धयोजनास्तु प्रहास्तस्यार्द्धमेव भवति नक्षत्राणाम् । नक्षत्रार्द्ध तारकास्तदुर्द्धमेव * ॥८१॥ बाहल्यम् ।। ८९ ॥ योजनमर्द्ध ततो गब्यूतं पञ्च धनुःशतानि च भवन्ति । प्रहनक्षत्रगणानां ताराविमानानां विष्कम्भः ॥ ९० ॥ यो Jan Education n ation For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy