SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ चेव सहस्सा अट्ट य चउरो य दुन्नि य सहस्सा। जोइसिआण विमाणा वहंति देवाभिउगाओ ॥१२॥१०२०॥ पुरओ वहंति सीहा दाहिणओ कुंजरा महाकाया । पचत्थिमेण वसहा तुरगा पुण उत्सरे पासे ॥९॥१०२१॥ |चंदेहि उ सिग्घयरा सूरा सूरेहिं तह गहा सिग्घा । नक्खत्ता उ गहेहि य नक्षत्तेहिं तु ताराओ॥९४॥ ॥ १०२२ ॥ सबप्पगई चंदा तारा पुण हुंति सबसिग्घगई। एसो गईविसेसो जोइसियाणं तु देवाणं ॥९॥ ॥ १०२३ ॥ अप्पिड्डियाओ तारा नक्खत्ता खलु तओ महिड्डियए । नक्खत्तेहिं तु गहा गहेहिं सूरा तओ चंदा ॥९६॥ १०२४ ॥ सबम्भितरऽभीई मूलो पुण सवबाहिरो भमइ । सबोवरिं च साई भरणी पुण सव्वहिडिमया ॥ ९७॥ १०२५ ॥ साहा गहनक्खत्ता मज्झेगा हुंति चंदसूराणं । हिट्ठा समं च उप्पिं ताराओ यस्य विष्कम्भस्तस्य तदर्द्धमेव भवति बाहल्यम् । सविशेषत्रिगुणः परिरयो भवति बोद्धव्यः ॥ ९१ ॥ षोडशैव सहस्राणि अष्टौ च चत्वारि च द्वे च सहस्रे । ज्योतिष्काणां विमानानि आभियोगिका देवा वहन्ति ॥ ९२ ॥ पुरतो वहन्ति सिंहा दक्षिणतः कुञ्जरा महा| कायाः । पश्चिमायां वृषभास्तुरगाः पुनरुत्तरे पार्श्वे ।। ९३ ॥ चन्द्रेभ्यस्तु शीघ्रतराः सूर्याः सूर्येभ्यस्तथा प्रहाः शीघ्राः । नक्षत्राणि तु आहेभ्यश्च नक्षत्रेभ्यस्तु तारकाः ॥ ९४ ॥ सर्वाल्पगतयश्चन्द्रास्तारकाः पुनर्भवन्ति सर्वशीघ्रगतयः । एष गतिविशेषो ज्योतिष्काणां तु देवा| नाम् ।। ९५ ॥ अल्पर्धिकास्तारका नक्षत्राणि खलु ततो महर्द्धिकतराणि । नक्षत्रेभ्यस्तु महा पहेभ्यः सूर्यास्तेभ्यः चन्द्राः ॥ ९६ ॥ सर्वाभ्यन्तरेऽभिजिन्मूलः पुनः सर्वबाह्ये भ्राम्यति । सर्वोपरिष्टाच स्वातिर्भरणिः पुनः सर्वाधस्तात् ॥ ९७ ॥ शाखा प्रहनक्षत्राणि चन्द्रसूर्ययोः । For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy