SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकदशके ९४ वेन्दस्तवे ॥ ८२ ॥ Jain Education International चंदसुराणं ।। ९८ ।। १०२६ ।। पंचेव धणुसयाई जहन्नयं अंतरं तु ताराणं । दो चेव गाउआई निवाघाएण उक्कोसं ॥ ९९ ॥। १०२७ ॥ दोनि सए छावट्टे जहन्नयं अंतरं तु ताराणं । वारस चेव सहस्सा दो बायाला य उशोसा ॥ १०० ॥। १०२८ ॥ एयस्स चंदजोगो सत्तट्ठि खंडिओ अहोरत्तो । ते हुंति नव मुहुप्ता सत्तावीसं कलाओ अ ॥ १०१ ॥। १०२९ ॥ सयभिसया भरणीओ अद्दा अस्सेस साइ जिट्टा य । एए छन्नक्खत्ता पन्नरसमुहुत्त संजोगा ॥ १०२ ॥ १०३० ॥ तिन्नेव उत्तरादं पुण्वसू रोहिणी विसाहा य। एए छन्नक्खत्ता पणयालमुत्तसंजोगा ॥ १०३ ॥ १०३१ || अवसेसा नक्खत्ता पनरसया हुंति तीसइमुहुत्ता। चंदंमि एस जोगो नक्खाणं मुणेो ॥ १०४ ॥ १०३२ ॥ अभिई छच मुहुत्ते चत्तारि अ केवले अहोरन्ते । सूरेण समं वचइ इत्तो सेसाण वच्छामि ॥ १०५ ॥। १०३३ ॥ सर्याभिसया भरणीओ अद्दा अस्सेस साइ जिट्टा य । वचंति काश्विन्मध्ये | अधः सममुपरि च तारकाञ्चन्द्रसूर्ययोः ॥ ९८ ॥ पञ्चैव धनुःशतानि जघन्यमन्तरं तु तारकाणाम् । द्वे एव गव्यूते निर्ध्याघातेनोत्कृष्टम् ॥ ९९ ॥ द्वे शते पटूपट्ट्यधिके जघन्यमन्तरं तु तारकयोः । द्वादश चैब सहस्राणि द्वे शते द्विचत्वारिंशचोत्कृष्टतः ॥ १०० ॥ एतैश्चन्द्रयोगः सप्तषष्टिखण्डितोऽहोरात्रः । ते भवन्ति नव मुहूर्त्ताः सप्तविंशतिश्च भागाः ( अभिजिति ) ॥ १०१ ॥ शतभिषग् भरणी आर्द्राऽश्लेषा स्वातिर्ज्येष्ठा च । एतानि पण्नक्षत्राणि पञ्चदशमुहूर्त्तसंयोगानि ॥ १०२ ॥ त्रीण्येवोत्तराणि पुनर्वसू रोहिणी विशाखा च । एतानि पण्नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्त्त संयोगानि ॥ १०३ ॥ अवशेषाणि नक्षत्राणि पञ्चदश त्रिंशन्मुहूर्तसंयोगानि । चन्द्रे एष योगो नक्षत्राणां ज्ञातव्यः ॥ १०४ ॥ अभिजित् पट् च मुहूर्त्तान् चतुरश्च केवलानहोरात्रान् । सूर्येण समं व्रजति अतः शेषाणां वक्ष्ये ।। १०५ ॥ शतभि For Personal & Private Use Only ज्योतिष्काः ॥ ८२ ॥ www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy