SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ SOCIOLOGROACEBOOK छऽहोरत्ते इक्कवीसं मुहुत्ते य ॥ १०६॥ १०३४ ॥ तिन्नेव उत्तराई पुणवसू रोहिणी विसाहा य। वचंति मुहुत्ते है। तिन्नि चेव वीसवऽहोरत्ते ॥ १०७॥ १०३५ ॥ अवसेसा नक्खत्ता पण्णरसवि सूरसहगया जंति । बारस चेव मुहुत्ते तेरस य समे अहोरत्ते ॥ १०८॥१०३६ ॥ दो चंदा दो सूरा नक्षत्ता खलु हवंति छप्पन्ना । छावत्तरं गहसयं जंबुद्दीवे वियारीणं ॥१०९॥ १०३७ ॥ इक्कं च सयसहस्सं तित्तीसं खलु भवे सहस्साई । नव य सया पण्णासा तारागणकोडिकोडीणं ॥ ११ ॥१०३८॥ चत्तारि चेव चंदा चत्तारि य सूरिया लवणजले । बारं नक्खत्तसयं गहाण तिन्नेव बावन्ना ॥ १११ ॥ १०३९ ॥ दो चेव सयसहस्सा सत्तहिं खलु भवे सहस्साई। नव य सया लवणजले तारागणकोडिकोडीणं ॥ ११२॥१०४०॥ चउवीसं ससिरविणो नक्खत्तसया य तिणि छत्तीसा । इकं च गहसहस्सं छप्पन्नं धायईसंडे ॥ ११३ ॥ १०४१॥ अद्वैव सयसहस्सा पग भरणी आर्द्राऽश्लेषा खातिज्येष्ठा । ब्रजन्ति षडहोरात्रान् एकविंशतिं मुहूर्तान् ॥ १०६ ।। त्रीण्येवोत्तराणि पुनर्वसू रोहिणी विशाखा च । व्रजन्ति त्रीनेव मुहूर्त्तान् विंशतिं चाहोरात्रान् ॥ १०७॥ अवशेषाणि नक्षत्राणि पश्चदशाऽपि सूर्यसहगतानि यान्ति । द्वादशैव मुहूर्त्तान् त्रयोदश च समानहोरात्रान् ॥१०८॥ द्वौ चन्द्रौ द्वौ सूर्यों नक्षत्राणि खलु भवन्ति षट्पञ्चाशत् । पट्सप्तत्यधिकं ग्रहशतं जम्बूद्वीपे विचारि ॥१०९।। एकं च शतसहस्रं त्रयस्त्रिंशत्खलु भवन्ति सहस्राणि । नव च शतानि पञ्चाशच तारागणकोटीकोट्यः ॥ ११ ॥ | चत्वार एव चन्द्राश्चत्वारश्च सूर्या लवणजले । द्वादर्श नक्षत्रशतं ग्रहाणां द्वापञ्चाशदधिकानि त्रीणि शतानि ।। १११ ।। द्वे एव शतसहस्रे | |सप्तषष्टिश्च खलु भवन्ति सहस्राणि । नव च शतानि लवणजले तारकगणकोटीकोटीनाम् ॥ ११२ ॥ चतुर्विशतिः शशिनो खयश्च नक्ष CROCOCACOCOCALCOCALOCAL For Penal Use
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy