SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकद- तिपिण सहस्सा प सत्स य सया उपायईसंडे दीवे तारागणकोडिकोडीणं ॥११४ ॥ १०४२॥ यायालीसंज्योतिष्काः शके ९ देनचंदा पायालीसंथ दिणयरा दित्ता । कालोबहिमि एए चरंति संबद्धलेसाया ॥ ११५ ॥१०४३ ॥ नक्वत्सवेन्दस्तवे मिगसहस्सं एगमेव छावत्सरिंच सयमन्नं । छच सया एन्नउआ महग्गहाण तिन्नि य सहस्सा ॥११६।।१०४४॥ अट्टाषीसं कालोदहिम्मि पारस य सहस्साई। नव य सया पन्नासा तारागणकोडिकोडीणं ॥११७॥१०४५॥ ॥ ८३॥ चोयालं चंदसयं चोयालं व सूरियाण, सयं । पुक्खवरम्मि एए चरंति संबद्धलेसाया ॥११८ ॥ १०४६ ॥ चत्तारिं च सहस्सा यत्सीसं चेव हुति नक्खत्ता। छच्च सया बावत्तर महग्गहा बारस सहस्सा ॥११९॥१०४७॥ छन्नलाइ सयसहस्सा चोयालीसं भवे सहस्साई । चत्सारी य सयाई तारागणकोडिकोडीणं ॥१२० ॥ १०४८॥ PLEO प्रशतानि च त्रीणि पत्रिंशानि । एकं च प्रहसहस्रं षट्पञ्चाशं घातकीखण्डे ।। ११३ ।। अष्ट्रैव शतसहस्राणि त्रीणि सहस्राणि सप्त च शतानि । धातकीखण्डे तारागणकोटीकोटीनाम् ।। ११४ ।। द्विचत्वारिंशचन्द्राः द्विचत्वारिंशश दिनकरा दीप्ताः । कालोधावेते चरन्ति संबद्धलेश्याकाः ॥ ११५.।। नक्षत्राणामेकं सहनं पट्सप्ततं शतमेकमन्यच । षट् च शतानि पण्णवतानि महापहाणां त्रीणि च सहस्राणि ॥११६।। अष्टाविंशतिर्लक्षाः कालोदधौ द्वादश च सहस्राणि । नव च शतानि पञ्चाशच तारागणकोटीकोटीनाम् ॥११७॥ चतुश्चत्वारिंशं चन्द्रशतं चतुश्चत्वारिशमेव सूर्याणां शतम् । पुष्करवरे एते चरन्ति संबद्धलेश्याकाः ।। ११८ ॥ चत्वारि च सहस्राणि द्वात्रिंशान्येष भवन्ति नक्षत्राणि । षट् च शतानि द्वासप्ततानि महामहा द्वादश सहस्राणि ॥ ११९ ॥ षण्णवतिः शतसहस्राणि चतुश्चत्वारिं १ ॥८३॥ Educa tion For Personal State Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy