SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ यावत्तरं च चंदा यावत्तरिमेव दिणयरा दिसा। पुक्खरवरदीवडे चरंति एए पगासिंता॥१२१ ॥१०४९ ॥ तिणि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु। नक्वत्ताणं तु भवे सोलाणि दुवे सहस्साणि ॥ १२२॥ ॥ १०५०॥ अडयालीसं लक्खा बावीसं खलु भवे सहस्साई । दो अ सय पुक्खरद्धे तारागणकोडिकोडीणं ॥ १२३ ॥ १०५१॥ बत्तीसं चंदसयं बत्तीसं चेव सूरियाण सयं । सयलं मणुस्सलोयं चरंति एए पयासिता ॥ १२४॥१०५२ ॥ इक्कारस य सहस्सा छप्पिय सोला महग्गहसया उ। छच्च सया छन्नउआ नक्षत्ता तिषिण य सहस्सा ॥ १२५ ॥ १०५३ ॥ अट्ठासीइ चत्साई सयसहस्साई मणुयलोगम्मि । सत्त य सयामणूणा तारागणकोडिकोडीणं ॥ १२६ ॥१०५४॥ एसो तारापिंडो सबसमासेण मणुयलोगम्मि । बहिया पुण ताराओ जिणेहि भणिया असंखिज्जा ॥ १२७ ॥१०५५ ॥ एवइयं तारग्गं जं भणियं मणुयलोग(मज्झ)म्मि । चारं शश्च भवन्ति शतसहस्राणि । चत्वारि च शतानि तारागणकोटीकोटीनाम् ।। १२० ॥ द्वासप्ततिश्च चन्द्रा द्वासप्ततिरेव दिनकरा दीप्ताः । | पुष्करवरद्वीपाढे चरन्त्येते प्रकाशयन्तः ॥ १२१ ।। त्रीणि शतानि षट्त्रिंशानि षट् च सहस्राणि तु महाप्रहाणाम् । नक्षत्राणां तु भवतः षोडशे द्वे सहस्रे ।। १२२ ॥ अष्टचत्वारिंशल्लक्षा द्वाविंशतिश्च खलु भवन्ति सहस्राणि । द्वे च शते पुष्कराढ़े तारकगणकोटीकोटीनाम् ॥ १२३ ॥ द्वात्रिंशं चन्द्रशतं द्वात्रिंशमेव सूर्याणां शतम् । सकलं मनुष्यलोकं चरत्येतत् प्रकाशयत् ॥ १२४ ॥ एकादश च सहस्राणि पोडशाधिकानि षट्शतानि महामहाः । षट् शतानि षण्णवतानि नक्षत्राणि त्रीणि च सहस्राणि ।। १२५ ॥ चत्वारिंशत्सहस्राधिकानि अष्टाशीतिः शतसहस्राणि । मनुजलोके सप्त च शतानि अन्यूनानि तारागणकोटीकोटीनाम् ।। १२६ ॥ एष तारापिण्डः सर्वसमासेन कम्पक Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy