SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ नरलोके ज्योतिकार प्रकीर्णकद- कलंबुयापुष्फसंठियं जोइस चरइ ॥१२८ ॥ १०५६ ॥ रविससिगहनक्खत्ता एवइआ आहिया मणुयलोए। शके ९३४ जेसिं नामागोयं न पागया पन्नवेइंति ॥ १२९ ॥ १०५७ ॥ छावढि पिडयाई चंदाइचाण मणुयलोगम्मि । दो वेन्दस्तवे चंदा दो सूरा य हुंति इकिकए पिडये ॥ १३०॥ १०५८॥ छावढि पिडयाई नक्खसाणं तु मणुयलोगम्मि ।। छप्पन्नं नक्खत्ता य हुंति इविकए पिडए ॥१३१ ॥१०५९॥ छावट्ठी पिडयाणं महग्गहाणं तु मणुयलो॥८४॥ गम्मि । छावत्तरं गहसयं च होइ इकिकए पिडए ॥ १३२ ॥ १०६०॥ चत्तारि य पंतीओ चंदाइचाण मणुयलोगम्मि । छावढि छावहि होई इक्विकया पंती ॥१३३ ॥ १०६१॥ छप्पन्नं पंतीणं नक्खत्ताणं तु मणुयलोगम्मि । छावहिं छावहिं च होइ इक्विकया पंती ॥ १३४ ॥१०६२॥ छावत्तरं गहाणं पंतिसयं होइ मणुय 446 ★RAKASARCARROR मनुजलोके । बहिस्तात्पुनस्तारका जिनैणिता असायेयाः ॥ १२७ ॥ एतावत्तारामं यद्भणितं मनुजलोकमध्ये । कदम्बकपुष्पसंस्थितं ज्योतिश्चारं चरति ॥ १२८ ॥ रविशशिग्रहनक्षत्राण्येतावन्त्याख्यातानि मनुजलोके । येषां नामगोत्रं न प्राकृताः प्रज्ञापयन्ति ॥ १२९ ।। पट्पष्टिः पिटकानि चन्द्रादित्ययोर्मनुजलोके । द्वौ चन्द्रौ द्वौ सूर्यौ च भवन्त्यकैकस्मिन् पिटके ॥ १३०॥ षट्षष्टिः पिटकानि नक्षत्राणां तु मनुजलोके । पटैपञ्चाशन्नक्षत्राणि च भवन्त्येकैकस्मिन् पिटके ।। १३१ ॥ पट्षष्टिः पिटकानि महापहाणां तु मनुजलोके । षट्सप्तत्य| धिकं प्रहशतं च भवत्येकैकस्मिन् पिटके ॥१३२॥ चतस्रश्च पङ्क्तयश्चन्द्रादित्यानां मनुजलोके । षट्षष्टिः पट्पष्टिर्भवन्त्येकैकस्यां पतौ ॥१३३॥8॥ ८४ ॥ षट्पञ्चाशत् पङ्क्तयो नक्षत्राणां तु मनुजलोके । षट्षष्टिः २ भवन्त्येकैकस्यां पतौ ।। १३४ ॥ षट्सप्ततं प्रहाणां पतिशतं भवति मनुज 4-१ For Personal Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy