SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ SANSAMACRORDCRACROS लइया गयंपि कालं न याणंति ॥ ७६ ॥१००४ ॥ काले सुरूव पुण्णे भीमे तह किन्नरे य सप्पुरिसे । अइकाए गीयरई अटेव य हुंति दाहिणओ ॥७७॥१००५॥ मणिकणगरयणधूभिअजंबूणयवेइयाई भवणाई । एएसिं दाहिणओ सेसाणं उत्तरे पासे ॥ ७८ ॥१००६॥ दस वाससहस्साई ठिई जहन्ना उ वंतरसुराणं । पलिओवमं तु इकं ठिई उ उक्कोसिया तेसिं ॥ ७९ ॥१००७॥ एसा वंतरियाणं भवणठिई वन्निया समासेणं । सुण जोइसालयाणं आवासविहिं सुरवराणं ॥८॥१००८॥ चंदा सूरा तारागणा य नक्खत्त गहगण समत्ता। |पंचविहा जोइसिया ठिई वियारी य ते गणिया ॥ ८१ ॥१००९॥ अद्धकविट्ठगसंठाणसंठिया फालियामया रम्मा । जोइसियाण विमाणा तिरियंलोए असंखिज्जा ।। ८२ ॥ १०१०॥ धरणियलाउ समाओ सत्तहिं नउएहिं जोयणसएहिं । हिडिल्लो होइ तलो सूरो पुण अट्ठहिं सएहिं ॥ ८३ ॥१०११॥ अट्ठसए आसीए चंदो| व्यन्तरा वरतरुणीगीतवादित्ररवेण । नित्यसुखिताः प्रमुदिता गतमपि कालं न जानन्ति ॥ ७६ ॥ कालः सुरूपः पूर्णो भीमस्तथा किन्न|रश्च सत्पुरुषः । अतिकायो गीतरतिः अष्टैव च भवन्ति दक्षिणस्याम् ॥७७।। मणिकनकरत्नस्तूपिकानि जाम्बूनदवेदिकानि भवनानि । एतेषां दक्षिणतः शेषाणामुत्तरे पार्श्वे ॥ ७८ ॥ दश वर्षसहस्राणि जघन्या स्थितिस्तु व्यन्तरसुराणाम् । पल्योपमं त्वेकं स्थितिस्तूत्कृष्टैषाम् ॥७९।। एपा व्यन्तराणां भवनस्थितिवर्णिता समासेन । शृण ज्योतिष्काणामावासविधि सुरवराणाम् ।। ८०॥ चन्द्राः सूर्यास्तारकागणश्च नक्ष-12 त्राणि प्रहगणः समस्ताः । पञ्चविधा ज्योतिष्काः स्थितिमन्तो विचारिणश्च ते गणिताः ॥ ८१ ।। अर्द्धकपित्थसंस्थानसंस्थितानि स्फटिक-IN कामयानि रम्याणि । ज्योतिष्काणां विमानानि तिर्यगलोकेऽसङ्ख्यातानि ॥ ८२ ॥ समाद् धरणितलात्सप्तभिर्नवतैर्योजनशतैः । अधस्तनं www.jainelibrary.org Jan Education moral Private Use Only For in
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy