________________
R
सवं चाहारविहिं सन्नाओ गारवे कसाए य । सर्व चेव ममत्तं चएमि सवं खमावेमि ॥१४॥७७॥ हुज्जा इमंमि
समए उवक्कमो जीवियस्स जइ मज्झ । एवं पच्चक्खाणं विउला आराहणा होउ ॥ १५ ॥ ७८ ॥ सबदुक्खपहीहैणाणं, सिद्धाणं अरहो नमो। सद्दहे जिणपन्नत्तं, पञ्चक्खामि य पावगं ॥१६॥७९॥ नमुत्थु धुयपावाणं, सिद्धाणं |च महेसिणं । संथारं पडिवजामि, जहा केवलिदेसियं ॥ १७ ॥ ८०॥ किंचिवि दुचरियं तं सचं वोसिरामि 8 तिविहेणं । सामाइयं च तिविहं करेमि सवं निरागारं ॥१८॥८१॥ बज्झं अभितरं उवहिं, सरीराइ सभोयणं है। मणसावयकाएहिं, सबभावेण वोसिरे ॥ १९ ॥ ८२ ॥ सवं पाणारंभं०॥ २०॥ ८३ ॥ सम्मं मे सधभूएसु० | ॥२१॥८४॥ रागं बंधं पओसंच, हरिसं दीणभावयं। उस्सुगत्तं भयं सोगं, रई अरइं च वोसिरे ॥ २२ ॥८॥ ममत्तं परिवजामि, निम्ममत्तं उवडिओ । आलंवणं च मे आया, अवसेसं च वोसिरे ॥ २३ ।। ८६ ॥ मनुपालयामि ॥१३॥ सर्वमाहारविधिं च सञ्ज्ञा गौरवाणि कषायांश्च । सर्वमेव ममत्वं त्यजामि सर्व क्षमयामि ॥ १४ ॥ भवेदस्मिन् समये | | उपक्रमो जीवितस्य यदि मम । एतत्प्रत्याख्यानं विपुलाऽऽराधना भवतु ॥१५॥ प्रक्षीणसर्वदुःखेभ्यः सिद्धेभ्योऽहट्यो नमः । श्रद्दधे जिनप्रज्ञप्तं प्रत्याख्यामि च पापकम् ॥ १६॥ नमोऽस्तु धूतपापेभ्यः सिद्धेभ्यश्च महर्षिभ्यः। संस्तारं प्रतिपद्ये यथा केवलिदेशितम् ॥ १७ ॥ यत् | | किच्चिदपि दुश्चरितं तत्सर्व व्युत्सृजामि त्रिविधेन । सामायिकं च त्रिविधं करोमि सर्व निराकारम् ।। १८॥ बाह्यमभ्यन्तरमुपधिं शरीरादि
सभोजनम् । मनोवाकायैः सर्वभावेन व्युत्सृजामि ॥ १९॥ सर्व प्राणारम्भं ॥२०॥ साम्यं मे सर्वभूतेषु० ॥२१॥ रागं बन्धं प्रद्वेषं च च.स.२४
हर्ष दीनभावताम् । उत्सुकत्वं भयं शोकं रतिमरति च व्युत्सृजामि ॥ २२ ॥ ममत्वं परिवर्जयामि निर्ममत्वमुपस्थितः । आलम्बनं च मे
CAMERASACS
AKAALCALGAORTER
Jan Education n
ational
For Personal Private Use Only
www.jainelibrary.org