________________
ध्यानानि
२ आउर- पओसंझाणे फरसंझाणे भयंझाणे रूवंशाणे अप्पपसंसंझाणे परनिंदंशाणे परगरिहंझाणे परिग्गहंझाणे परप- प्रतिक्रमपच्च० परिवायंझाणे परदूसणंझाणे आरंभंझाणे संरंभंझाणे पावाणुमोअणंझाणे अहिगरणंझाणे असमाहिमरणंझाणेणीयाः ६३
कम्मोदयपच्चयंझाणे इहिगारवंझाणे रसगारवंझाणे सायागारवंझाणे अवेरमणंझाणे अमुत्तिमरणंझाणे, पसुत्तस्स वा पडिवुद्धस्स वा जो मे कोई देवसिओराइओ उत्तमट्टे अइक्कमो वइक्कमो अईयारो अणायारो तस्स।
| गा. १३ मिच्छामिदुक्कडं (सत्रं १) एस करेमि पणामं जिणवरवसहस्स वद्धमाणस्स । सेसाणं च जिणाणं सगणहराणं च
सू०१ सवेसिं ॥ ११ ॥ ७४ ॥ सर्व पाणारंभं पञ्चक्खामित्ति अलियवयणं च । सबमदिन्नादाणं मेहुण्णपरिग्गहं चेव: ॥ १२ ॥७॥ सम्मं मे सबभूएसु, चेरै मज्झ न केणई । आसाउ ओसिरित्ताणं, समाहिमणुपालए ॥१३॥७६॥ गध्याने अनाभोगध्याने ऋणाविलध्याने वैरध्याने वितर्क ध्यान हिंसाध्याने हामध्याने प्रहामध्याने प्रद्वेषध्याने परुपध्याने भयध्याने रूपध्याने आत्मप्रशंसाध्याने परनिन्दाध्याने परगटध्याने परिग्रहध्याने परपरिवाध्याने परदृषणध्याने आरम्भथ्याने संरम्भध्याने पापानुमोदनध्याने अधिकरणध्याने असमाधिमरणध्याने कर्मोदयप्रत्ययध्याने ऋद्धिगौरवध्याने रसगौरवध्याने सातगौरवध्याने अविरमणध्याने अमुक्ति| मरणध्याने ६३ । प्रसुप्रस्य वा प्रतिबुद्धस्य वा यो मया कश्चिदेवसिको रात्रिक उत्तमार्थोऽतिक्रमो व्यतिक्रमोऽतिचारोऽनाचारस्तस्य मिथ्या मे दुष्कृतम । एप करोमि प्रणाम जिनवरवृपभाय बर्द्धमानाय । शेषेभ्यश्च जिनेभ्यः सगणधरेभ्यश्च सर्वेभ्यः ।।११।। सर्व प्राणारम्भं प्रत्याख्याम्यलीकवचनं च । सर्वमदत्तादानं मैथुनं परिग्रहं चैव ।।१२।। साम्यं मे सर्वभूतेषु वैरं मम न केनचिन्। आशा ब्युत्सृज्य (तोऽपमृत्य) समाधि
ract
CA.
Jan Education
www.janelibrary.org
For Personal Private Use Only
in
P