________________
MLOCALSODSAMACROSROSAS
तए णं तं पुरिसं अम्मापियरो एवं वइज्जा-जीव पुत्ता! वाससयंति, तंपि आई तस्स नो बहुयं भवइ, कम्हा?, वाससयं जीवंतो वीसं जुगाई जीवइ, वीसं जुगाई जीवंतो दो अयणसयाई जीवइ, दो अयणसयाई जीवंतो छ उऊसयाई जीवइ, छ उऊसयाई जीवंतो बारस माससयाई जीवइ, बारस माससयाई जीवंतो चउवीसं पक्खसयाई जीवइ, चउवीसं पक्खसयाई जीवंतो छत्तीसं राइंदिअसहस्साई जीवइ, छत्तीसं राईदियसहस्साई जीवंतो दस असीयाई मुहुत्तसयसहस्साई जीवइ, दसअसीआई मुहुत्तसयसहस्साई जीवंतो |चत्तारि ऊसासकोडिसए सत्त य कोडीओ अडयालीसं च सयसहस्साई चत्तालीसं च ऊसाससहस्साई जीवइ, चत्तारि य ऊसासकोडिसए जाव चत्तालीसं च ऊसाससहस्साई जीवंतो अद्धतेवीसं तंदुलवाहे भुंजइ, कहमाउसो! अद्धत्तेवीसं तंदुलवाहे भुंजह?, गोयमा! दुब्बलाए खंडियाणं बलियाए छडियाणं खइमातापितरावभिवादयेत् , ततस्तं पुरुषं मातापितरावेवं वदेतां-जीव पुत्र! वर्षशतमिति, तदपि च तस्य नो बहु भवति, कस्मान् ? वर्षशतं जीवन विंशतिं युगानि जीवति, विंशतिं युगानि जीवन द्वे अयनशते जीवति, द्वे अयनशते जीवन षड् ऋतुशतानि जीवति, पड्ऋतुशतानि जीवन | द्वादश मासशतानि जीवति, द्वादश मासशतानि जीवन् चतुर्विंशतिपक्षशतानि जीवति, चतुर्विशतिपक्षशतानि जीवन पत्रिंशतं रात्रिंदिवसह-18 | स्राणि जीवति, पत्रिंशद्रात्रिंदिवसहस्राणि जीवन अशीतिसहस्राधिकदशमुहूर्त्तशतशहस्राणि जीवति, अशीतिसहस्राधिकदशमुहूर्त्तशतसहस्राणि जीवन् चतुःशतसप्तकोट्यष्टचत्वारिंशल्लक्षचत्वारिंशत्सहस्रोच्छ्वासान् जीवति, चतुःशतसप्तकोट्यष्टचत्वारिंशल्लक्षचत्वारिंशत्सहस्रोच्छासान् जीवन् अर्द्धत्रयोविंशति तन्दुलबाहान् भुनक्तिं, कथमायुष्मन् ! अर्द्धत्रयोविंशति तन्दुलबाहान भुनक्ति ? गौतम! दुर्बलया खण्डितानां बलवत्या |
Par Personal Private Line Gly