________________
॥ ४१ ॥
तंदुरवमाण लाए चदुव काल्पक्वाम ज धम्मया मणूसा सुजीवियं जीवियं तेसिं ॥ ५४ ॥ ५०१ ।। आउसो ! से चारिके जहा नामए केइ पुरिसे पहाए कययलिकम्मे कयको उयमंगलपायच्छित्ते सिरसिरहाए कंठेमालकडे आवि मणिसुवण्णे अहअसुमहग्घवत्थपरिहिए चंदणोक्किण्णगायसरीरे सरससुरहिगंधगोसीसचंदणाणुलित्तगत्ते सुइमालावन्नगविलेवणे कप्पियहारद्धहारतिसरयपालंबलंबमाणे कडिसुप्तयसुकयसोहे पिणिद्ध गेविले अंगुलिज्जगललियंगयल लियकयाभरणे नाणामणिकणगरयणकडगतुडियथंभियभुए अहिअरूषे सस्सिरीए कुंडलुज्जोवियाणणे मउडदित्तसिरए हारुच्छयसुकयरइयवच्छे पालंयपलंय माणसुकयपडउत्तरिज्जे मुद्दियापिंगुलंगुलिए नाणामणिकणगरयणविमलमहरिहनिउणोवियमिसिमितिविरइयसु सिलिट्ठ विसिट्ठलट्ठ आविद्धवीरवलए, किं बहुणा ?, कप्परुक्खए चेव अलंकियविभूसिए सुहपयए भवित्ता अम्मापियरो अभिवादइज्जा, लोके चन्द्रवत्कृष्णपक्षे ये धार्मिका मनुष्यास्तेषां जीवितं सुजीवितम् ॥ ५४ ॥ आयुष्मन् ! तद्यथा नाम कश्चित् पुरुषः स्नातः कृतबलि - कर्मा कृतकौतुकमङ्गलप्रायश्चित्तः शिरसिस्नातः कण्ठेकृतमालः आविद्धमणिमुवर्णः परिहिताहतसुमहार्घवस्त्रः चन्दनचर्चितगात्रशरीरः सरससुरभिगन्धगोशीर्षचन्दनानुलिप्तगात्रः शुचिमालावर्णकविलेपनः कल्पितहा रार्द्धहारत्रिसरिक प्रलम्बमानप्रालम्बः कटिसूत्रकसुकृतशोभः पिनद्धमैवेयकोऽङ्गुलीयकललिताङ्गदललितकचाभरणः नानामणिकन करन कटकयुटिक स्तम्भितभुजः, अधिकरूपः सश्रीकः, कुण्डलोद्योतिताननः मुकुटदीप्तशिरस्क: हारावस्तृत सुकृतरतिवक्षाः प्रलम्बमानप्रालम्बसुकृतपटोत्तरीयः मुद्रिकापिङ्गलाङ्गुलिकः आविद्धनानामणिकनकरत्नविमलमद्दार्धनिपुणपरिकर्मितदीप्यमानविरचितमुष्टिविशिष्टलष्टवीरवलयः, किं बहुना ? कल्पवृक्ष इवालङ्कृतविभूषितः शुचिप्रयतो भूत्वा
Jain Education Inational
For Personal & Private Use Only
संहननसंस्थानानि
॥ ४१ ॥
www.jamelibrary.org