SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ संघयणे, तंजहा-वजरिसहनारायसंघयणे १ रिसहनारायसंघयणे २ नारायसंघयणे ३ अद्धनारायसंघयणे. कीलियासंघयणे ५ छेवट्टसंघयणे ६, संपइ खलु आउसो! मणुयाणं छेवट्ठसंघयणे वइ । आसी य आउसो! पुचिमणुयाणं छबिहे संठाणे, तंजहा-समचउरंसे १ नग्गोहपरिमंडले २सादि३खुजे ४ वामणे ५हुंडे ६, संपइ खलु आउसो! मणुयाणं हुंडे संठाणे वइ ॥ (सू०१५) (सू०१६) संघयणं संठाणं उच्चत्तं आउयं च मणुयाणं । अणुसमयं परिहायइ ओसप्पिणिकालदोसेणं ॥ ५० ॥ ४९७ ।। कोहमयमायलोभा, उस्सन्नं वड्डए य मणुयाणं । कूडतुला कूडमाणा तेणऽणुमाणेण सबंति ॥५१॥ ४९८ ॥ विसमा अज तुलाओ विसमाणि य जणवएमु माणाणि । विसमा रायकुलाई, तेण उ विसमाई वासाइं ॥५२॥ ४९९ ॥ विसमेसु य वासेसु हुँति असाराइं ओसहियलाई । ओसहिदुब्बल्लेण य, आउं परिहायइ नराणं ॥५३॥ ५००॥ एवं परिहायसंहननानि, तद्यथा-वर्षभनाराचसंहननं ऋषभनाराचसं० नाराचसं० अर्द्धनाराचसं० कीलिकासं० सेवार्त्तसंहननं, संप्रति खलु आयुधमन् ! मनुजाना सेवा संहननं वर्तते । आसीरंश्वायुष्मन् ! पूर्व मनुजानां षड्विधानि संस्थानानि, तद्यथा-समचतुरस्र न्यग्रोधपरिमण्डलं सादि कुब्जं वामनं हुण्डं, सम्प्रति खलु आयुष्मन् ! मनुजानां हुण्डं संस्थानं वर्तते । (सू०१५) संहननं संस्थानमुच्चत्वमायुश्च मनुजानाम् । अनुसमयं परिहीयतेऽवसर्पिणीकालदोषेण ।। ५० ।। क्रोधमदमायालोमा उत्सन्नं वर्द्धते च मनुष्याणाम् । कूटतुलाः कूटमानास्ते| नानुमानेन सर्वमिति ।। ५१ ॥ विषमा अद्य तुला विषमाणि च जनपदेपु मानानि । विषमाणि राजकुलानि तेन तु विषमाणि वर्षाणि ॥ ५२ ॥ विषमेषु च वर्षेषु भवन्त्यसाराण्यौपधिबलानि । औषधिदौर्बल्येन च आयुः परिहीयते नराणाम् ।। ५३ ॥ एवं परिहीयमाणे ARRIORAGARAL Jan Education matina For Personal Private Use Only www.jainelibrary.org
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy