________________
संघयणे, तंजहा-वजरिसहनारायसंघयणे १ रिसहनारायसंघयणे २ नारायसंघयणे ३ अद्धनारायसंघयणे.
कीलियासंघयणे ५ छेवट्टसंघयणे ६, संपइ खलु आउसो! मणुयाणं छेवट्ठसंघयणे वइ । आसी य आउसो! पुचिमणुयाणं छबिहे संठाणे, तंजहा-समचउरंसे १ नग्गोहपरिमंडले २सादि३खुजे ४ वामणे ५हुंडे ६, संपइ खलु आउसो! मणुयाणं हुंडे संठाणे वइ ॥ (सू०१५) (सू०१६) संघयणं संठाणं उच्चत्तं आउयं च मणुयाणं । अणुसमयं परिहायइ ओसप्पिणिकालदोसेणं ॥ ५० ॥ ४९७ ।। कोहमयमायलोभा, उस्सन्नं वड्डए य मणुयाणं । कूडतुला कूडमाणा तेणऽणुमाणेण सबंति ॥५१॥ ४९८ ॥ विसमा अज तुलाओ विसमाणि य जणवएमु माणाणि । विसमा रायकुलाई, तेण उ विसमाई वासाइं ॥५२॥ ४९९ ॥ विसमेसु य वासेसु हुँति असाराइं ओसहियलाई । ओसहिदुब्बल्लेण य, आउं परिहायइ नराणं ॥५३॥ ५००॥ एवं परिहायसंहननानि, तद्यथा-वर्षभनाराचसंहननं ऋषभनाराचसं० नाराचसं० अर्द्धनाराचसं० कीलिकासं० सेवार्त्तसंहननं, संप्रति खलु आयुधमन् ! मनुजाना सेवा संहननं वर्तते । आसीरंश्वायुष्मन् ! पूर्व मनुजानां षड्विधानि संस्थानानि, तद्यथा-समचतुरस्र न्यग्रोधपरिमण्डलं सादि कुब्जं वामनं हुण्डं, सम्प्रति खलु आयुष्मन् ! मनुजानां हुण्डं संस्थानं वर्तते । (सू०१५) संहननं संस्थानमुच्चत्वमायुश्च मनुजानाम् । अनुसमयं परिहीयतेऽवसर्पिणीकालदोषेण ।। ५० ।। क्रोधमदमायालोमा उत्सन्नं वर्द्धते च मनुष्याणाम् । कूटतुलाः कूटमानास्ते| नानुमानेन सर्वमिति ।। ५१ ॥ विषमा अद्य तुला विषमाणि च जनपदेपु मानानि । विषमाणि राजकुलानि तेन तु विषमाणि वर्षाणि ॥ ५२ ॥ विषमेषु च वर्षेषु भवन्त्यसाराण्यौपधिबलानि । औषधिदौर्बल्येन च आयुः परिहीयते नराणाम् ।। ५३ ॥ एवं परिहीयमाणे
ARRIORAGARAL
Jan Education
matina
For Personal Private Use Only
www.jainelibrary.org