________________
चारिके
गणना
॥४२॥
45454545%2562
लियाणं पत्थएणं, सेविय णं पस्थए मागहए, कल्लं पत्थ १ सायं पत्थो २, चरसहिसाहस्सीओ मागहओ पत्थो, पिसाहस्सिएणंकवलेणं बत्तीसं कवला पुरिसस्स आहारो, अट्ठावीसं इत्थियाए, चउवीसं पंडगस्स, एवामेव आउसो! एयाए गणणाए दो असईओ पसई दो पसईओ य सेइया होइ चत्तारि सेइया कुलओ चत्तारि कुलया पत्थो चत्तारि पत्था आढगं सहिए आढगाणं जहाए कुंभे असीई आढयाणं मज्झिमे कुंभे आढगसयं उक्कोसए कुंभे अट्टेव य आढगसयाणि वाहे, एएणं बाहप्पमाणेणं अद्वत्तेवीसं तंदुलवाहे भुंजड, ते य गणियनिदिहा-चत्तारि य कोडिसया सहि चेव य हवंति कोडीओ । असीइं च तंदुलसयसहस्साणि हवंतित्तिमक्खायं ४६०८००००००॥ ५५ ॥५०२॥ तं एवं अद्धत्तेवीसं तंदुलवाहे भुंजतो अद्वछट्टे मुग्गकुंभे छटितानां खदिरमुशलप्रत्याहतानां व्यपगततुषकणिकानामखण्डानामस्फुटितानां फलकसारितानामेकैकवीजानां सार्द्धद्वादशपलानां (तन्दुलानां) प्रस्थकः, सोऽपि च प्रस्थको मागधः, प्रातः प्रस्थकः सायं प्रस्थकः, चतुःषष्टिसहस्रतन्दुलो मागधकः प्रस्थः, द्विसाहस्रिकेण कवलेन द्वात्रिशत् कवलाः पुरुपस्याहारः, अष्टाविंशतिः स्त्रियाः, चतुर्विशतिः पण्डकस्य, एवमेवायुष्मन ! एनया गणनया द्वे अमृती प्रमृतिः, द्वे प्रमृती | सेतिका भवति, चतस्रः सेविकाः कुलवः, चत्वारः कुलवाः प्रस्थः, चत्वारः प्रस्थाः आढकः, पट्याऽऽढकानां जघन्यः कुम्भः, अशीत्याऽऽढकानां मध्यमः कुम्भः, आढकशतमुत्कृष्टः कुम्भः, अष्टैवाऽऽढकशतानि बाहः, एतेन वाहप्रमाणेनार्द्धत्रयोविंशति तन्दुलबाहान् भुक्ते, ते च गणितनिर्दिष्टाः-चत्वारि च कोटिशतानि षष्टिश्चैव भवन्ति कोट्यः । अशीतिश्च तन्दुलानां शतसहस्राणि भवन्तीत्याख्यातम् ।।५५।। तदे
NAAMKARISAK
॥४२॥
AURA
Jan Educati
o
n
www.jainelibrary.org
For Personal Private Use Only