________________
COMAMROSAROKAR
मुंजइ अद्धछट्टे मुग्गकुंभे भुंजतो चउवीसं हाढगसयाई भुंजइ चउवीसं हाढगसयाई भुंजंतो छत्तीसं लवणपलसहस्साई भुंजइ छत्तीसं लवणपलसहस्साई भुंजंतो छप्पडसाडगसयाई नियंसेद दोमासिएणं परिअट्टएणं मासिएण वा परियटेणं बारस पडसाडगसयाई नियंसेइ । एवामेव आउसो! वाससयाउयस्स सवं गणिअं तुलिअं मवियं नेहलवणभोयणच्छायणंपि, एवं गणियप्पमाणं दुविहं भणियं महरिसीहिं, जस्सऽत्थि तस्स गणिज्जइ, जस्स नत्थि तस्स किं गणिज्जइ ? । ववहारगणिअ दि8 सुहुमं निच्छयगयं मुणेयवं। जइ एयं नवि एवं विसमा गणणा मुणेयवा ॥५६॥ ५०३ ॥ कालो परमनिरुद्धो अविभजो तं तु जाण समयं तु । समया य असंखिज्जा हवंति उस्सासनिस्सासे ॥ ५७॥५०४ ॥ हट्ठस्स अणवगल्लस्स, निरुवकिट्ठस्स | जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति वुच ॥ ५८॥५०५ ॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से वमर्द्धत्रयोविंशतिं तन्दुलबाहान भुञ्जन् अर्द्धषष्ठान मुद्कुम्भान् भुनक्ति, अर्द्धषष्ठान मुद्कुम्भान भुञ्जन् चतुर्विशति स्नेहाढकशतानि भुनक्ति, चतुर्विशतिं नेहाढकशतानि भुञ्जन् पत्रिंशतं लवणपलसहस्राणि भुङ्क्ते, षट्त्रिंशतं लवणपलसहस्राणि भुञ्जन् षट् पटशाटकशतानि परि-18 | दधाति द्विमासिकेन परिवर्तन, मासिकेन वा परिवर्तेन द्वादश पटशाटकशतानि परिदधाति, एवमेवायुष्मन् ! वर्षशतायुष्कस्य सर्व गणितं 18 |तुलितं मापितं, नेहलवणभोजनाच्छादनान्यपि, एतद्गणितप्रमाणं द्विविधं भणितं महर्षिभिः । यस्यास्ति तस्य गण्यते, यस्य नास्ति तस्य किं, गण्यते ? । व्यवहारगणितं दृष्टं सूक्ष्म निश्चयगतं ज्ञातव्यम् । यद्येतद् नैवैतद् विषमा गणना ज्ञातव्या ।। ५६ ॥ कालः परमनिरुद्धोऽवि-12 भाज्यो जानीहि तं समयम् । समयाश्वासयया भवत उच्छासनिःश्वासौ ।। ५७ ।। हृष्टस्यानवकल्पस्य निरुपष्ट्रिष्टस्य जन्तोः । एक उच्छा-18
च.स.८
For Personal Private Use Only
Jan Education intamations