________________
५ तंदुलवै-
चारिके ॥४३॥
लवे । लवाणं सत्तहत्तरीए, एस मुटुत्ते वियाहिए ॥५९॥५०६॥ एगमेगस्स णं भंते! मुहत्तस्स केवइया श्वासादिउसासा वियाहिया?, गोयमा!-तिन्नि सहस्सा सस य सयाई तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओमानं नासोहिं अर्थतनाणीहि ॥ ६०॥ ५०७॥ दो नालिया मुहुत्तो सर्टि पुण नालिया अहोरत्तो। पन्नरस अहोरत्ता | लिकादिपक्खो पक्खा दुवे मासो ॥ ६१ ॥५०८ ॥ दाडिमपुप्फागारा लोहमई नालिआ उ कायद्या । तीसे तलम्मि रीतिश्च छिदं छिपमाणं पुणो वोच्छं ॥ १२॥५०९॥ छन्नई पुच्छवाला तिवासजायाएँ गोतिहाणीए । अस्संवलिया उज्जुय नायचं नालियाछिदं ॥६३ ॥५१०॥ अहवा उ पुच्छवाला दुवासजायाऍ गयकरेणए । दो वाला उ अभग्गा नायचं नालियाछिदं ॥ ६४ ॥५११॥ अहवा सुवण्णमासा चत्तारि सुवटिया घणा सूई। चउरंगुलप्पमाणं नायचं नालियाछिई ॥६५॥ ५१२ ॥ उदगस्स नालिआए भवंति दो आढयाउ परिमाणं । सनिःश्वास एष प्राण इत्युच्यते ॥ ५८ ॥ ते सप्त प्राणाः स्तोके, ते सप्त स्तोका लवे । लवानां सप्तसप्ततिरेष मुहूर्तो व्याख्यातः ॥ ५९॥ एकैकस्य भदन्त ! मुहूर्तस्य कियन्त उच्छासा व्याख्याताः? गौतम ! त्रीणि सहस्राणि सप्त च शतानि त्रिसप्ततिश्चोच्छासाः । एष मुहूर्तो भणितः सर्वैरनन्तज्ञानिभिः ॥ ६० ॥ द्वे नालिके मुहूर्तः पष्टिः पुनर्नालिका अहोरात्रः, पञ्चदशाहोरात्राः पक्षः, पक्षौ द्वौ मासः ॥६१॥ दाडिमपुष्पाकारा लोहमयी नालिका तु कर्तव्या । तस्यास्तले छिद्रं छिद्रप्रमाणं पुनर्वक्ष्ये ॥ ६२ ॥ षण्णवतिः पुच्छवालात्रिवर्षजाताया गोवत्सिकायाः। असंवलिता ऋजुका ज्ञातव्यं नालिकाछिद्रम् ॥ ६३ ॥ अथवा तु पुच्छवालौ द्विवर्षजाताया गजकलभिकायाः । द्वौ ४ ॥४३॥ वालौ अभग्नौ ज्ञातव्यं नालिकाछिद्रम् ॥ ६४ ॥ अथवा सुवर्णमापाश्चत्वारः सुवर्त्तिता घना सूची । चतुरङ्गुलप्रमाणा ज्ञातव्यं नालिका
43645
www.jainelibrary.org
For Personal Private Use Only
Jan Education
in