SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ५ तंदुलवै- चारिके ॥४३॥ लवे । लवाणं सत्तहत्तरीए, एस मुटुत्ते वियाहिए ॥५९॥५०६॥ एगमेगस्स णं भंते! मुहत्तस्स केवइया श्वासादिउसासा वियाहिया?, गोयमा!-तिन्नि सहस्सा सस य सयाई तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओमानं नासोहिं अर्थतनाणीहि ॥ ६०॥ ५०७॥ दो नालिया मुहुत्तो सर्टि पुण नालिया अहोरत्तो। पन्नरस अहोरत्ता | लिकादिपक्खो पक्खा दुवे मासो ॥ ६१ ॥५०८ ॥ दाडिमपुप्फागारा लोहमई नालिआ उ कायद्या । तीसे तलम्मि रीतिश्च छिदं छिपमाणं पुणो वोच्छं ॥ १२॥५०९॥ छन्नई पुच्छवाला तिवासजायाएँ गोतिहाणीए । अस्संवलिया उज्जुय नायचं नालियाछिदं ॥६३ ॥५१०॥ अहवा उ पुच्छवाला दुवासजायाऍ गयकरेणए । दो वाला उ अभग्गा नायचं नालियाछिदं ॥ ६४ ॥५११॥ अहवा सुवण्णमासा चत्तारि सुवटिया घणा सूई। चउरंगुलप्पमाणं नायचं नालियाछिई ॥६५॥ ५१२ ॥ उदगस्स नालिआए भवंति दो आढयाउ परिमाणं । सनिःश्वास एष प्राण इत्युच्यते ॥ ५८ ॥ ते सप्त प्राणाः स्तोके, ते सप्त स्तोका लवे । लवानां सप्तसप्ततिरेष मुहूर्तो व्याख्यातः ॥ ५९॥ एकैकस्य भदन्त ! मुहूर्तस्य कियन्त उच्छासा व्याख्याताः? गौतम ! त्रीणि सहस्राणि सप्त च शतानि त्रिसप्ततिश्चोच्छासाः । एष मुहूर्तो भणितः सर्वैरनन्तज्ञानिभिः ॥ ६० ॥ द्वे नालिके मुहूर्तः पष्टिः पुनर्नालिका अहोरात्रः, पञ्चदशाहोरात्राः पक्षः, पक्षौ द्वौ मासः ॥६१॥ दाडिमपुष्पाकारा लोहमयी नालिका तु कर्तव्या । तस्यास्तले छिद्रं छिद्रप्रमाणं पुनर्वक्ष्ये ॥ ६२ ॥ षण्णवतिः पुच्छवालात्रिवर्षजाताया गोवत्सिकायाः। असंवलिता ऋजुका ज्ञातव्यं नालिकाछिद्रम् ॥ ६३ ॥ अथवा तु पुच्छवालौ द्विवर्षजाताया गजकलभिकायाः । द्वौ ४ ॥४३॥ वालौ अभग्नौ ज्ञातव्यं नालिकाछिद्रम् ॥ ६४ ॥ अथवा सुवर्णमापाश्चत्वारः सुवर्त्तिता घना सूची । चतुरङ्गुलप्रमाणा ज्ञातव्यं नालिका 43645 www.jainelibrary.org For Personal Private Use Only Jan Education in
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy