SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ MANASALAMSANSAMACHAR उदगं च भाणियवं जारिसयं तं पुणो वुच्छं ॥६६॥५१३ ॥ उदगं खलु नायचं कायवं दूसपट्टपरिपूयं । मेहोदगं पसन्नं सारइयं वा गिरिनईए ॥ ६७॥५१४॥ वारस मासा संवच्छरो उ पक्खा य ते उ चउवीसं । तिन्नेव य सढिसया हवंति राइंदिआणं च ॥ ६८॥५१५ ॥ एगं च सयसहस्सं तेरस चेव य भवे सहस्साई । एगं च सयं नउयं हवंति राइंदिऊसासा ॥ ६९॥५१६॥ तित्तीस सयसहस्सा पंचाणउई भवे सहस्साई। सत्त य सया अणूणा हवंति मासेण ऊसासा ॥ ७० ॥ ५१७॥ चत्तारि य कोडीओ सत्तेव य हुंति सयसहस्साई । अडयालीससहस्सा चत्तारि सया य वरिसेणं ॥ ७१ ॥५१८॥ चत्तारि य कोडिसया सत्त य कोडीओ हुति अवराओ । अडयाल सयसहस्सा चत्तालीसं सहस्सा य ॥७२॥५१९॥ वाससयाउस्सेए उस्सासा AASARASWAROORSA छिद्रम् ।। ६५ ॥ उदकस्य नालिकायां भवतो द्वे आढके परिमाणम् । उदकं च भणितव्यं यादृशं तत्पुनर्वक्ष्ये ॥६६॥ उदकं खलु ज्ञातव्यं कर्त्तव्यं दूष्यपटपरिपूतम् । मेघोदकं प्रसन्नं शारदिकं वा गिरिनद्याः॥ ६७ ॥ द्वादश मासाः संवत्सरश्च पक्षास्तु ते चतुर्विंशतिः । त्रीण्येव च शतानि पट्याधिकानि भवन्ति रात्रिंदिवानाम् ॥ ६८ ॥ एकं च शतसहस्रं त्रयोदशैव भवेयुः सहस्राणि । एकं च शतं नवत्य|धिकं भवन्ति रात्रिंदिवोच्छ्रासाः ।। ६९ ॥ त्रयस्त्रिंशच्छतसहस्राणि पञ्चनवतिः सहस्राणि भवेयुः । सप्त च शतान्यन्यूनानि भवन्ति मासेनो|च्छासाः ॥ ७० ॥ चतस्रः कोव्यः सप्तैव भवन्ति शतसहस्राणि । अष्टचत्वारिंशत्सहस्राणि चत्वारि च शतानि वर्षेण ॥७१॥ चत्वारि कोटिशतानि सप्त च कोट्यो भवन्त्यपराः । अष्टचत्वारिंशच्छतसहस्राणि चत्वारिंशत्सहस्राणि ।। ७२ ॥ वर्षशतायुष्कस्यैते उच्छासा एता For Personal & Private Use Only
SR No.600206
Book TitleSacchaye Prakirnak Dashake
Original Sutra AuthorAgamoday Samiti
Author
PublisherAgamoday Samiti
Publication Year
Total Pages286
LanguageSanskrit
ClassificationManuscript, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy